________________
प्रथम सर्ग
पराजयकारणभूतान् । पयोषान् स्तनयित्नुन् । पश्यन् प्रेक्षमाणः सन् । शिरिषु भूधरेषु । 'महीने शिवरिष्माभत इत्यमरः । केकोशीवान केफया स्वकोयवाण्या 'केका मास्त्र' हा ' समा गया येषा में तथोक्ताः 'अथ ग्रीवायो शिरोधिः कन्धरेत्यपि' इत्यमरः । तान् मयूरान् नीलकण्ठान् । चिरं नतंयेत् माटयेत् । यच्च मही भुवम् । अवन्ध्यां सफलाम् ! 'बन्थ्योफलो बकेषों च' इत्यमरः । उच्छिलीन्द्रो 'कन्दल्यामुच्छिलीन्द्रा स्यात्' इति शब्दार्णवः । उद्गताः शिलोन्द्राः अङ्गुरविशेषाः यस्याः सा तथोक्ता ताम् । उसन्नसस्थारामित्यर्थः । कत विधातम् । प्रभवति समर्थ भवति । तचन गम्भीरस्तनितमपि श्रोतु प्रवणाय अर्हसि योग्यो भवसि । इदं गजित ग्वित्यर्थः ।। ४१ ॥
अन्वय--अपि च योगिन् ! स्वदसुलघृतेः भङ्गतम् पयोदान पश्यन् यत् केकाद्ग्रीमान् मयूरान् शिवरिष चिरं नर्तयेत् च महीं उपिछलीन्नां अवन्ध्यां कतु प्रभवति तत् गम्भीरध्वनितं अकाले श्रोतुमर्हसि । ___ अर्थ--दुसरी बात यह है कि हे योगी! तुम्हारे अतुल धैर्य के नाश के कारण मेघों को देखते हुए जो ध्वनि करते हुए ऊँची गर्दन किए हुए मोरों को पर्वतों पर चिरकाल तक नचाएगो एवं पथ्वी को शिलीन्ध्र पुष्पों में बानत और सफल करने में समर्थ होगी उस गम्भीर ध्वनि को वर्षाकाल में भिन्न समय में सुनने योग्य हागे अर्थात् सुनोगे ।
माख्या--तम्हारे धैर्य को नष्ट करने में जो समर्थ हैं ऐसे मंघ को देखकर पर्वतों पर मार नाच उठेंगे । पृथ्वी शिलीन्द्र पुष्पों से युक्त होकर धन-धान्य से समृद्ध हो जायगी और मेघ को गम्भीर गर्जना को आप वर्षाकाल से भिन्न काल में सुनोगे।
पश्योत्स्ता धवलितदिशो मन्दमन्दं प्रयान्तो, दृश्यन्तेऽमी गगनमभितो मन्दसानाः स्वनन्तः । बद्धोत्कण्ठोद्विर्गालतमदाः प्रावृषेण्याम्बुदानां, तच्या ते श्रवणसुभगं जितं मानसोकाः ।। ४२ ।। पश्यति । प्रावृषेण्याम्बुबाना प्रावृपि भवाः प्रावृषेण्याः 'प्रावृषेण्यः' इति साचुः । "स्त्रियां प्रावट स्त्रियां भूम्नि बर्गः' इत्यमरः । वर्षाकालोद्भता इत्यर्थः । तं च ते अम्बुदाइच तेषाम् । श्रवणसुभगं थोत्रप्रियम् । तत् गजितं स्तनितं वा उस्त्रस्ताः भोताः । बोस्कण्ठोडिगलितमाः बद्धा उत्कण्ठा वियोगदुःखम 'उत्कण्ठोत्कालिके समे' इत्यमरः । तया उद्विगलितः शिपिलितो मदो हर्षो येषां ते तथोश्ताः । स्वारस्तः यमन्तः । मानसोकाः मानसे मानसाभिधाने उत्तरदिविस्थते सरसि उत्काः उन्म