________________
पाश्र्वाभ्युक्ष्य मृति । मूस सुप्त मूच्छंया शयितम् । त्रिदशनिहितासामदारमार्स त्रिदर्शनिर्जरैः निहिता निक्षिप्ता सचोक्ता मन्दारस्य कल्पवृक्षस्य माला सफ तथोक्ता । 'मन्दारः परिजातकः । सन्तानः कल्पवृक्षश्य' इति 'माल्यं मालास्त्रजो' इति चामरः । अम्लाना चासौ मन्दारमाला च तथोक्ता त्रिदशानिहिता अम्लानमन्दारमाला यस्य मः तम् । तूर्यध्यानस्तानसमुखरं तूर्याणां नृत्यगीतवाधानाम् 'तौर्यत्रिक मृत्यगीतवानं नाट्यमिद त्रयम्' इत्यमरः । स्तनितं पयोषरस्वनः । 'स्तनितं गजितं मेघनिषे' इत्यमरः । मन मुस्वरः आबद्धमुखः तथोक्तस्तम् । 'दुर्मुस्खे मुखगवद्धमुखौ' इत्यमरः । तं विव्ययानाघिसकम् दिव्यं च तत् याने च दिव्ययानं तदधिरूसम् । दिवम् । छोदिवौ द्वे स्त्रियाम्' इत्यमरः । उद्यन्तम् उद्गच्छन्तम् । नयनसुभगं नयनानां नेत्राणाम् । 'लोचनं नयन नेत्रम्' इत्यमरः । प्रीतिसुभगम् आनन्दकरं । भवन्तं त्वाम् । खे आकाशे । 'अनन्त गुरवत्मं खं' इत्यमरः । मावमालाः विहितणयः । बलाका: पक्षिविशेषाः । 'बलाकाविसकाष्ठका' इत्यमरः । सजलजलवाशढ़या जनहितमेघाशड्या । सेविष्यन्त भजिष्यते ।। ४० ।
अन्वय-मच्छ सुतं त्रिदशनिहिताम्लान मन्दारमाल दिव्ययानाधिरून नयनसुभगं तुसंध्वानस्तनितमुखर द्यामुधरतं भवन्तं सजलजलदाशया आरमालाः बलाकाः से सेविष्यन्ते । ____ अर्थ-मूर्छा से सोए हुए, देवताओं ने जिसके गले में नवीन कल्पवृक्ष के फलों की माला रखी है। दिव्ययान पर आरूढ, नेत्रों के लिए सुन्दर लगने वाले, दुन्दुभितुल्य आनद्धवा की गर्जना से वाचालित, आकाश मार्ग में ऊपर की ओर जाते हुए आपकी जलसहित मेघ की आशंका से पंक्ति बांधे हुए बगुलियाँ सेवा करेंगी।
बाल्या--यक्ष कह रहा है कि हे पार्श्व ! मेरे प्रहार से उत्पन्न मर्छा के कारण सोए हुए, युद्ध भूमि में मृत्यु को प्राप्त करने के कारण देवों ने जिसके गले में माला पहिनाई है, नेत्रों को सुन्दर लगने वाले, दिव्य विमान पर आरूढ, आकाश में ऊपर की ओर जाते हुए आपको जलयुक्त मंघ समझकर बगुलियाँ पंक्ति बाँधकर सेवा करेंगी।
योगिन्यश्यस्त्वस्तुलधृतेर्भङ्गहेतून्पयोदास्तद्गम्भीरध्वनितमपि च श्रोतुमर्हस्यकाले । केकोद्ग्रोवाहिशखरिषु चिरं नर्तयेद्यन्मयूरान्, फत यस्च प्रभवति महीमुच्छिलोन्द्रामवन्ध्याम् ॥४१॥
योगिम्मिति । योगिन् भो यते । भकाले अनवसरे। स्वातुलते तक भसुला असमामा धृतिर्षीरता तपोक्ता तस्याः। 'तिर्धारणधैर्ययोः' इत्यमरः । भङ्गाहेशन