________________
पार्खाभ्युदय शीलाः । 'वानं गजमदे त्यागे शुद्धिखण्डनपोरपि' इति नानार्थमालायाम् । दान गजजलं त्यागोवा सदेव शील स्वभावो येषामिति बहुव्रीहिः । 'शीलं स्वभाव सद्वृत्ते"
मगर बाग. ll :म: * नगअवत् । अम्बा अपो दवति इत्यब्दाः मेवारण । इदं दानमेव श्लाध्यमित्येतत् । शंसनित ननु स्तुबन्ति स्खलु । ते तव । सगन्यः सबन्धुरिति केचित् । 'गन्धो गन्धक आमोदे देखे सम्बन्धमर्वयोः' इति विश्वः । वामः वामभागस्थः । 'बामस्तु रुचके रम्ये सव्य वामस्थितेऽपि व इति पाहार्णवः । अयं चाप्तकरच पक्षिविशेषोऽपि । 'अब सारङ्गस्तोककश्चातकः समाः' इत्यमरः । मधुरं श्राव्य यथा तथा। नुवति प्रेरयति । वामभागे शासकध्वनि: शुभनिमित्तमित्यर्थः ॥ ३८ ॥
अन्वय तस्मात् ( है ) मुने ! योग शिथिलम, मै युद्धक्षणं देहि । दानात अन्यत देहिनां इलाध्यं सुकृत नास्ति खलु । इदं ममु पानशीलाः वनगजाः तथा (तादृशाः ) अब्दा- शंसन्ति । ( यः ) मधुरं नवति । सः ) अयं ते यामः सगन्धः चातकाच ( इदं शसत्ति )।
अर्थ-अत: है मुनि ! ध्यान को शिथिल करो, मुझे युद्ध का उत्सव { आनन्द ) दो । निश्चित रूप से प्राणियों का दान से भिन्न कोई प्रशंसनीय पुण्यकर्म नहीं है । इस बात को दानशील जंगली हाथी तथा दानशील मेघ प्रकट कर रहे हैं । जो मधुर शब्द करता है, वह यह तुम्हारी बायीं ओर स्थित आमोदयुक्त अथवा गभरा चातक यही बात प्रकट कर रहा है ।
यखें शौण्डो यदि च भगवान्वीरशय्यां श्रितः स्याः, स्वर्गस्त्रीणामहमहमिकां संविधास्यंस्तदा त्वाम् । विद्याधर्यो नभसि वृणते पुण्यपाकाद्विनङ्ख्यदाधिानक्षणपरिचयान्ननमाबद्धमालाः ।। ३९ ।। युद्धे चेति । यदि च यथा । भगवान् महात्मा लम् । युखे साम्पराये । शौण्डः भासक्तः । 'मसे शौण्डोत्कटक्षीत्राः' इत्यमरः । स्वर्गस्त्रोणो त्रिदिवनितानाम् । आहमहमिकाम् अहमधिकाऽहमधिकत्यकारोऽवास्ति तथोक्ता ताम् परस्पराहतारम् । 'अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः' इत्यमरः । संविधास्थन् सम्यक करिष्यन् मन् । वीरशय्यां वीरशयनीय षिस: आथितः। 'चिलादिभिः' इति द्वितीमातत्पुरुषः । स्थाः भवेः । तदा तत्समये । नभसि आकाशे । बाबमालाः विरचितपड़ क्तयः । विद्यापर्यः खेचरसीमन्तिन्यः । पुण्यपाकास् सुकर्मपाकात् । विना पयत् गर्भाधानक्षणपरिचयात् गर्भः कुक्षिस्थजन्तुः । 'गर्भे पञ्चक्रके नग्ने सुते पवनसखुटे। फुझौ कुभिस्थजन्ती च' इति यादवः । विनक्ष्यश्वासो गर्भक्ष तथोक्तः तस्माधानमुपादानं तदेव क्षणः उत्सवः । 'निर्व्यापारस्थिती कालविशेषोत्सवयोः क्षणः' इत्यमरः ।