________________
प्रथम सर्ग
७९ इत्पुरत्वेति । इत्युक्स्था एवमभिधाय । अथो अनन्तरम् । पुनरपि भूमोपि । 'सुरः देवः सामभेवी सामभेवयचने । 'सामदाने भेददण्डावित्युगायचतुष्टयम्' इत्यमरः । उपसानीत विस्तारमकरोत । पूर्वबन्धोः प्राम्भवनातुः । मे मम । तया तज्जन्मनि । स्वयि भवति । यः अन्तः स्नेहः अन्तरले भवः स्नेहस्तयोक्तः । अन्तःप्रीतिः । “पिर स्थिरम् । अभूत् अभवत् । तं स्नेहम् । स्वस्कृतः भन्नता विहितः। धिक्कार: "तिरस्कारः । तिरयतितराम् अत्यन्त तिरस्करोति । पुमः अनुकूला अनुरूपः । पवनः वायुः । 'नभस्वद्वातपवन' इत्यमरः । मेघमित्याशयः । यथा च नुवति यत्प्रेरयसि । यत्तदोलित्यसम्बद्धत्वात् । तदरसः स्वत्कृतधिक्कारः । वो भवन्तम् । हन्तुहननाय । मादं मन्वं शनैः यान: अतिमन्दमित्यर्थः । अथ कथंचिद्वीप्सायां द्विरुषितः । अस्मान मः । नुरसि प्रेरयति । प्राग्भवस्नेहसावेपिस्वरयारविन्दनृपमुखेन कारितधिक्कार-थशात् त्वं हन्तव्य इति तात्रयम् ॥ ३७॥
अश्य-इति उक्त्वा सुरः पुनः अपि सामभेदी व्यतानीत अपो पूर्वबन्धो मे अन्तः यः स्नेहः त्वयि तदा चिरं अभूत् तं त्वत्कृतः धिक्कारः तिरयतितरां । म (1) अनुकूल: पवनः यथा त्वां हन्तु' अस्मान् मन्दं मन्द नुदति । ___अर्य-ऐसा कहकर शम्बरासुर ने पुनः साम और भेद का विस्तार किया । पूर्वभव के भाई मेरे मन में जो स्नेह आपके प्रति उस समय दीर्घकाल तक हुआ था उस स्नेह का तुम्हारा किया हुआ धिक्कार अत्यन्त तिरस्कार कर रहा है और वह अनुकूल पवन मन्द-मन्द गति से चल रहा है, मानों तुम्हें मारने के लिए हमें प्रेरित कर रहा है। ___ व्याख्या-तिरस्कार करने वाले तुम्हें शीघ्र ही मारना चाहिए, किन्तु पूर्वजन्म का स्नेह ऐसा करने से रोक रहा है। तुम्हें मारने के लिए यह वायु भी धीरे-धीरे चलकर प्रेरित कर रहा है ।।
तस्माद्योगं शिथिलय मुने देहि युद्धक्षणं मे, वानादन्यन्न खलु सुकृतं देहिनां इलाध्यमस्ति । शंसन्तीदं ननु वनगजा दानशीलास्तथान्दा, वामश्चायं नुवति मधुरं चातकस्ते सगन्धः ॥ ३८॥
तस्मादिसि । तस्मात् कारणात् । मुने भो योगिन् । योग ध्यानं शिथिलय शिथिलं कुरु । मे मम । युद्धक्षणं सङ्ग्रामोत्सवम् 'अबक्षण उवर्षो मह उद्धव उत्सवः' इत्यमरः । देहि वितर । देहिनां जीनाम् । बानात् त्यागात् । अन्यात भिन्नत् । श्लाघ्य पुण्यम् । सुकृतं पुण्यम् । न खलु नास्ति हि । तथाहि । बान१. नवति ।