________________
-७८
पार्खाभ्युदय तच्चेति । यत् अहम् । स्वनियोगेपि भवछि रहेऽपि । कामान् अभिलाषान् । *कामोऽभिलाषस्तषश्च' इत्यमरः । प्रभज सेवे स्म । तपन आश्चर्यम् अद्भुतम् । प्राणेः असुभिः । आतः दुःखितः । हताशः नष्ट्राभिलाषः । 'आशाप्तष्णापि जायते' इत्यमरः । जीवलोकः संसारिजनः । किभनुकुक्से कि कार्यमनुकूलं विदधाति च किमपीत्यर्थः । प्राणभयाकामानमभजदिति भावः । किमत अथवा । 'आहो उताहो किमुत विकल्पे कि किमूत च' इत्यमरः । पुंसां पुरुषाणाम् । 'स्युः पुमांसः पञ्चजनाः' इत्यमरः । धैर्य धीरखम् । स्यादिति शेषः । तथाहि । सुहवा मित्राणाम् । “अथ मित्रं सखा सहृद' इत्यमरः । विप्रयोगे विरहे । 'विप्रलम्भो विप्रयोगः' इत्यमरः । सङ्गमाशा संसर्गाभिलाषा । सधः पाति सद्यः पतति इत्येवंशीलं तथोक्तम् । पात्र प्रेमयुम् । प्रावणापत्यार एप जीवितम् । 'हवयं जीविते चित्त बाह्यस्याकूतजीवयोः' इति शब्दार्णवः । कि पुनः रुद्धि पुनः कथं स्तम्भयसीति प्रश्नः । कि पच्छायां जुगुप्सने' इत्यमरः । मित्रवियोगे काम विषयानु भवनं जीवितधारणं च धैर्यादेवेति तात्पर्यम् ।। ३६ ॥
अम्बय-पच्च अहं वद्वियोगेऽपि कामान् अभजं तत् आश्चर्य । प्राणः आत: हताशः जीवलोकः पुसा घेर्य कि अनुकुरुते ? किमुत सुहृदां ? विप्रयोगे पुनः सङ्गमाशा पाति प्राणिहृदयं सध्यः रुणद्धि किम् ।
अर्थ-जो मैंने तुम्हारे वियोग में भी काम का सेवन किया वह आश्चर्य है । मनोबल से दुःखी और जिसकी आशा विफल हो गई है ऐसा संसारी जन क्या सामान्य पुरुषों के धैर्य का अनुकरण करता है ? अर्थात् नहीं करता है, ऐसा व्यक्ति जब सामान्य पुरुषों के भी धैर्य का अनुसरण नहीं करता है, तब अच्छे मन वाले महापुरुषों के अनुसरण की तो बात ही क्या है ? वियोग में पुनः मिलने की आशा पतनशील प्रेमी के हृदय को क्या शीघ्र रोक सकती है ? अर्थात् नहीं रोक सकती।
व्याख्या-आपसे मिलने की आशा यद्यपि मेरे हृदय में उत्पन्न हुई थी, किन्त वह भी मेरे मन के अधःपात को रोकने में समर्थ न हो सकी। इस प्रकार कमठ का जीब यक्ष अपने दुराचार का समर्थन करने का प्रयत्न कर रहा है।
इत्युक्त्वाऽथो पुनरपि सुरः सामभेदो ध्यतानीछोन्तः स्नेहस्त्वयि घिरमभूत्पूर्वबन्धोस्तदा मे । धिक्कारस्तं तिरयतितरां त्वत्कृतोऽस्मान्स हन्तुं, मन्वं मन्दं नुवति पवनश्चानुकूलो यथा त्वाम् ॥ ३७ ।।