________________
प्रथम सर्ग
ওও,
चित्रमिति । पत् । तदा तद्भवे । उपयममानन्तरं विवाहानन्तरम् । 'विवाहोप यमी समौ' इत्यमरः । स्वसः भवतः । विप्रयुक्ता विमुक्ता । सुरतरसिका निभुवनप्रीता । साध्वी पलिनता। सा वसुन्धरा । जीवति स्म अजीवत् । तत् तदेतत् । मे मम । चित्रम् आश्चर्यम् । "विस्मयोद्भसमाश्चर्य चित्रम्' इत्यमरः । अवभासत इति शेषः । तथाहि । आपद्गतानाम् आपदं गच्छन्ति स्म तथोक्तास्तेषाम् । 'विपत्त्यां विपदापदी' इत्यमरः । असमाना नारोणाम् । आशावाध; बध्यते अनेनेतिबन्धः बन्धनमिति यावत् । आशेवबन्धस्तथोक्तः प्रायशः प्रायेण । प्रायशो बहुशः परम् । कुसुमसदृशमपि कुसुममूकूमारमपि अतिकोमलमित्यर्षः । षासुप्राणधातुम् । 'शवादी हरितालादी वातश्लेष्मादिकऽनि च । मनःशिला हिरण्यायो श्रोताचे भूतपठनके । भूवादिशब्द योनौ । स्याद्धातु रक्तरसादिके' इत्यभिधानात् । असुनिरसनात् असूनां प्राणानां निरसनं त्यजनं तस्मात् । 'दुटि यसरः गा: प्रत्यादेशो निराकृतिः' इत्युभयत्राप्यमरः । राति पालयति । 'पायेऽवघौ' इति पञ्चमो । प्राणान् गन्तुं न स्यजतीत्यर्थः। मम्ये एवमहं वेमीति यावत् ।
अन्वय-उपयमनानन्तरं स्वतः विप्रयुक्ता सा सुरतरसिका तदा सान्धी सति यत् जीवति स्म तत् मे चित्रं । आपद्गतानां अङ्गनानां हि कुसुमसदृशं धातु असुनिरसनात् प्रायशः आशाबन्धः रक्षप्ति इति मन्ये ।
अर्थ-विवाह के पश्चात् तमो वियुक्त वह सूरत में रसिक उस वियोगावस्था में सदाचारी होकर जीवित रही थी, वह मेरे लिए विस्मयावह है। आपत्ति को प्राप्त स्त्रियों के फूल सदृश मन की प्राण परित्याग से रक्षा प्रायः आशा का बन्धन हो करता है, ऐसा मैं मानता हूँ। ___ व्याख्या-विवाह के अनन्तर सम्भोग की अभिलाषा होने पर भी वह वसुन्धरा तुम्हारा विरह होने पर भी दुराचार का आचरण न कर जो जीवित रही, वह मेरे लिए विस्मय की बात है। विवाह के पश्चात् विरहकाल में काम से सन्तप्त होने पर भी वह मरण को प्राप्त नहीं हुई, यह बड़ा आश्चर्य है। उसी समय उसे दुराचारी हो जाना चाहिए था, किन्तु वह सदाचारी ही रही । अनन्तर कामाग्नि के दाह को महन में असमर्थ हो तुम्हारे निरन्तर वियोग के कारण उसने दुराचार का सेवन किया।
सच्चाश्चयं यदहमभजं त्वद्वियोगेपि कामान्, प्राणैरातः फिमनुकुरुते जीवलोको हताशः । पुंसां धैर्य किमुत सुहृदां किं पुनः सङ्गमाशा, सद्यः पाति प्रणयि हृदय विप्रयोगे रणद्धि ॥ ३६॥