________________
'७६
पार्वाभ्युदय
जाना 'म यस्मान मारणान : मनात प्रथमवयति बाल्यावस्थायाम् । 'खगबाल्यादिनार्वयः' इत्यमरः । स्वोकृता प्रागस्वा इदानीं स्वा कृता स्वीकृता तां नयोताम् । उहयते स्म हा नवाचासो ऊदा च तयोक्ता ताम् । एकाकिनीम् असहायाम् ।' 'एकाकी वयेक एककः' इत्यमरः । तो वसुन्धराम् । त्यक्त्वा मुत्रत्वा । अबनिपतिना अरविन्दभूपतिना। साफ सह। 'साकं सत्रा समं सह' इत्यमरः । यास्यसि अगमः । अविहतगतिः सफलगमनः सन् । साचितवनवीयं रिपुनृपस्सन् इत्यर्थः । प्रत्यावृसः पुनरागतः । कथमपि केनापि प्रकारेण । जोदितम् आयुष्यम् । आयुर्जीवितकालो ना' इत्यमरः । धारयन्ती धारयतीति धारयन्तीताम् शतृत्यः । 'उगिदचः' इति नम् । 'नृदुमिति' डी । प्रियागमनप्रत्याशया जीवन्तोमित्यर्थः । अध्यापनाम अप्राप्तविपदम् | "आपन्न आपत्प्राप्तः स्यात्' इत्यमरः 1 अप्राप्तमू द्यवस्थामित्यर्थः । सती पतिव्रताम् । 'सती साथी पतिव्रता' इत्यमरः । भातमायो भ्रातुर्जायां भ्रातुमंम जाया प्रिया कमठस्याप्यनकलेल्याशयः । ताम् । अथवा भ्रातृजायां पुत्रवतीम् । 'प्रजावती भ्रातृजाया' इत्यमरः । सो बसुन्धराम् । प्रक्ष्यसि अपश्यः । जानासि मन्यसे । तत्पूर्वभवप्रपञ्च स्मरेत्यर्थः । अत्र यास्यसि प्रक्ष्यसीति घातुदयस्य स्मृत्यर्थे "यधि टूट्' इति भूतार्थस्मरणविषये स्मृत्यथंघातो नातेरूपपदत्वेन सृट् ॥३४॥
अन्धयजानामि वं प्रथमवसि स्वोकृतां नवोहां एकाकिनी त्यक्त्ता अवनिपतिना साकं यत् यास्यसि अविहतगतिः प्रत्यावृत्तः कथमपि जीवितं धारयन्ती ( अतएव ) अब्यापन्नां सती भ्रातृजायाम् वृक्ष्यसि ?
अर्थ-क्या तुम्हें स्मरण है ? बाल्यावस्था में स्वीकृत उस नवोढा (जिसका विवाह हुए अधिक दिन नहीं हुए ) को अकेला छोड़कर राजा अरविन्द के साथ तुम चले गए थे। सफल गमन वाले तुमने लौटकर किसी प्रकार प्राणों को धारण करने वाली, मत्यु को न प्राप्त हई, भाई के द्वारा पत्नी के समान स्वीकार की गई स्त्री को देखा था ।
व्याख्या कमठ याद दिला रहा है कि अपनी नवोढा परनी को, जिसकी बाल्यावस्था थी, छोड़कर तुम ( युद्धादि कार्य के लिए ) महाराज अरविन्द के साथ चले गए थे। तुमने लौटकर बड़ी कठिनाई से प्राणों को धारण करने वाली उस स्त्री को देखा था, जिसे भाई ने पत्नी के रूप में स्वीकार • कर लिया था।
चित्रं तन्मे यदुपयमनानन्तरं विप्रयुक्ता, त्वत्तः साध्वी सुरतरसिका सा तदा जीवति स्म । मन्ये रक्षत्यसुनिरसनाद्धातुमापद्गतानामाशाअल्पः कुसुमसदृशं प्रायशो ह्यङ्गनानाम् ॥ ३५ ॥