________________
प्रथम सर्ग
७९
जानिघ्नः वित्तेषु द्रव्येष्वाभिघ्नस्तथोक्तः । द्रव्यं वित्तं स्वापतेयम्' 'अधीमी निघ्न आयत्तः' इत्युभयत्राप्यमरः । 'आङीषदर्थेऽभिव्याप्तो' इति च । कामुकः विषयाभिलाषुकः सन् । 'कामुके कमितानुकः' इत्यमरः । व्यामव्याजात् ध्यान छात् 'व्याजोपदेश:' इत्यमरः । स्मरपरवशां कामार्त्ताम् । वल्लभां प्रियाम् 'वल्लभा प्रेयसी प्रेष्ठा' इति धनञ्जयः । रमण सुन्दराङ्गीम् । 'सुन्दरी रमणी रामा' इत्यमरः । काचिदेां कामध्ये स्त्रियम् । नूनं निश्चयेन ! 'नूनं तर्केऽर्थनिश्चये इत्यमरः 1 हमरति चिन्तयति । या अथवा मया कमठेन । या सुक्ती शोभना वन्ता यस्या इति सुदती 'स्त्रियां नाम्नि' इति दन्तस्य दतादेशः । नष्टुम् इति हो । बसुन्धराभिधा कान्ता । हूषिता निन्दिता आसीत् अभवत् । तां च प्रियां दिवस गणभातस्परम् अवशिष्ट दिवसानां गणनायां सङ्ख्याने तत्परामासक्ताम् । 'तत्परे प्रसितासक्ती' इत्यमरः । अरविन्दकृतशापकलिते परे अवशिष्ट दिनानामत्यये पतिरागमिष्यतीति चिन्तयन्तीत्यर्थः । एकपत्नोम् एक पतिर्यस्याः सा तथोक्ता तां पतिव्रताम् । 'सती पतिव्रता साध्वी पतिवल्ल्ये कपस्यति' इति धनञ्जयः । अवश्यं निश्चयेन । 'अवश्यं निश्चये जयम्' इत्यमरः । अज्ञात परंरबुद्ध यथा भवति तथा। स्मरति ध्यायति ॥३३॥
अन्वय - नूनं एषः वित्तानिघ्नः ध्यानव्याजात् कामुकः स्मरपरवशां काचित् एकां वल्लभां रमणी स्मरति । वा या सुदतो मया दूषिता आसीत् ता दिवस गणनातत्पराम् एकपरनी अज्ञात अवश्यं स्मरति ।
अर्थ -- निश्चित रूप से यह पाश्र्व सम्पत्ति के अधीन नहीं है और कामुक होकर ध्यान के बहाने काम के अधीन किसी विशिष्ट स्त्री को स्मरण करता है । अथवा सुन्दर दाँतों वाली जा मेरे द्वारा दूषित की गई थी, उस शाप के शेष दिनों की गणना करने में तत्पर पतिव्रता स्त्री के समान ( अपने की ) प्रकट करती हुई दूसरे को ज्ञात न हो, इस प्रकार निश्चित रूप से स्मरण करता है ।
1
भावार्थ -- समस्त परिग्रह को छोड़ने पर भी ध्यान के बहाने यह पार्श्व किसी विकट प्रिया का स्मरण करता है अथवा पूर्वजन्म में जो स्त्री मेरे द्वारा दूषित की गई थी उसे अपने पतिव्रता के समान प्रकट करती हुई का ध्यान यह दूसरों से छिपाकर करता है ।
जानासि त्वं प्रथमवयसि स्वीकृतां तां नवोढा, त्यक्त्वा यास्यस्य निपतिना साकमेकाकिनों यत् । प्रत्यावृत्तः कथमपि सतों जीवितं धारयन्तीमय्या पन्नासविहतगतिर्द्धक्ष्यसि
भ्रातृजायाम् ॥ ३४ ॥