SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जसिष्ठत न वसेत । तं तं पुरुषम् । साम्प्रतम् इदानीम् । एतहि सम्प्रतीदानीमधुना साम्प्रतं तथा' इत्यमरः । हन्तु हननाय । नेशः अहे कमठचरः में समर्थः । इत्याकूतं एतावानभिप्रायः । 'आकृतं स्यादभिप्रायः' इति व्यारिः। स्यात् तहि । एषोऽहं प्रत्यक्षभूतो पक्षः । भटमतः भटमन्यते स्म भटमतः वीरवर्यः । बा अथवा । 'उपमायां विकल्पे वा' इत्यमरः । कोतिलक्ष्मीप्रियः कीर्तिश्च लक्ष्मीश्च तयोः प्रियो बल्लभः तथोक्तः । ननु न किम् । 'प्रश्नावचारणानुज्ञाऽनुनयामन्त्रणे ननु' इत्यमरः । बब त्वं हि । त्वयि भवति । सन्नई सज्जीकृते सति । 'सन्नद्धो बर्मितः समः' इत्यमरः । विरहविषुरा विहरेण विधुरा विवशाम् । 'विधुरंतु प्रविश्लेषे' इत्यमरः । जायां कान्ताम् । 'भार्या जाया' इत्यमरः । का उपोत काकुः । न कोप्युपेक्षा कुर्यादित्यर्थः ॥३॥ अन्वय-यः स्वस्थवीरामणी- मम पुरतः एकः क्षणं तिष्ठेत् । साम्प्रतं हन्तु ईशः न इति न ( इति ) आकूतं (ते ) स्यात् ( चेत् ) एषः अहं ननु ! कः वा भटमतः कीर्तिलक्ष्मी प्रियः विरहविधुरां जायो त्वयि सम्नचे ( सति ) उपेक्षेत ? अर्थ-जो धैर्यवान् ( दूसरों की अपेक्षा न रखने वाला ) शूरों में अग्रणी मेरे सामने एक क्षण ठहरे उसे शीघ्र ही मारने में मैं समर्थ नहीं हूँ, ऐसा नहीं है ( अर्थात् मैं अवश्य ही उसे मारने में समर्थ हूँ)। यदि आपका यह अभिप्राय हो तो यह मैं आपके सामने प्रत्यक्ष खड़ा है। श्रोष्ट योद्धाओं के द्वारा आदर को प्राप्त कौन कौति और लक्ष्मी को प्रिय मानने वाला व्यक्ति विरह से दुःखी कान्ता को तुम्हारे सज्जित ( युद्ध के लिए तैयार ) रहने पर उपेक्षा करेगा। व्याख्या-मैं ( पाव श्रेष्ठ शुर को भी शीघ्र ही मारने में समर्थ हैं, यदि आपका यह अभिप्राय हो तो मैं आपके सामने खड़ा हूँ। आप जैसे लोगों के युद्ध के लिए सज्जित रहने पर कीति और लक्ष्मी को प्रिय मानने वाला मैं विरह से दुःखी अपनो कान्ता की उपेक्षा नहीं कर सकता हूँ। श्रुत्वाप्येवं बहुनिगरितं जोषमेयायमास्ते, योगी योगान्न चलतितरां पश्य धोरत्वमस्य । स्त्रीमन्यो वा भयपरवशः सोऽयमास्ते धिगस्तु, न स्यावन्योऽप्यमिव जनो यः पराधीनवृत्तिः ॥३२॥ श्रुत्वापीति । एवम् उक्त प्रकारेण । घनिधितं बहुना भाषितम् श्रुत्वापि श्रुतिविषयं करवापि । मयं योगी एष मुनिः । ओर्ष तृष्णीम् 'तूष्णीमर्थ सुखे जोषम् इत्यमरः । मारते वर्तते । पोयात् ज्यानात् । म बलतितराम न कम्पतेतराम् ।
SR No.090345
Book TitleParshvabhyudayam
Original Sutra AuthorJinsenacharya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy