________________
पार्थ्याभ्युदय किरणलोतिसामाजिक र सामाभरणानि सन्माणिक्याभरणानि सन्ति च तानि चेति कर्मधारयः । 'सत्ये साधो विद्यमाने प्रशस्तेऽभ्यहितेऽपिसन्' 'अल हारस्त्वाभरणम्' इत्युभयत्राप्यमरः । सेषां किरणः मयूखा घोतितानि प्रकाशितान्यान्यवयवा अस्य तम् । गां दिवम् । 'स्वर्गषु पशुवाग्वनदिङ्लेत्र घृणिभूजले । लक्ष्यदृष्ट्या स्त्रियां सि गौः' इत्यमरः । गच्छन्तं प्रस्थित स्वाम् । नवजलधराशङ्कया नूतनजलधरसन्देहेन । अध: स्थिताः भमिष्ठाः । पथिकवनिताः पन्थानं गच्छन्तः पथिकास्तेषां अमिताः। 'पदष्ठट्' इति ठट् । 'पान्थः पथिक इत्यपि 'वनिता महिला तथा' इत्युभयत्राप्यमरः । प्रत्ययात् प्रियागमन विश्वासात्। 'प्रत्ययोऽधीनशपथज्ञान विश्वासहेतुषु' इत्यमरः । आश्वसन्स्य: आङ,पूर्वकस्य श्वसधातोः शतृत्यः । प्रीणन्त्यः सत्यः । शिष्यन्तै द्रक्ष्यन्ति ॥३०॥
अन्यय-तदानीं व्योममार्गे दिव्ये याने त्रिदिवनितालिक्षितं सन्माणिक्याभरणकिरणद्योतिताङ्ग, गां गच्छन्तं भवः स्थिताः पथिकवनिताः नवजलधराशया प्रत्ययात् आश्वसरत्यः त्यां प्रेक्षिष्यश्ते ।
अर्थ-तुम्हारे गमन के समय आकाशमार्ग में दिव्य यान पर देवाङ्गनाओं द्वारा आलिगित, सुन्दर माणिक्यों के आभषणों की किरणों से द्योतित अङ्ग वाले स्वमं भूमि को जाते हुए तुम्हें, भूमिप्रदेश पर स्थित पथिकों की स्त्रियाँ नए मेघ की आशङ्का से उत्पन्न प्रिया गमन के विश्वास से आनन्दित होती हुई अवश्य देखेंगी।
व्याख्या-जब आप आकाशमार्ग में दिव्य यान पर सवार हो देवाङ्गनाओं से आलिङ्गित होकर जा रहे होंगे, उस समय तुम्हारा अङ्ग नए आभषणों की किरणों से घोतित हो रहा होगा । ऐसी अवस्था वाले आपको पथिकवनितायें नया मेघ समझेंगी। नए मेघ के आने पर प्रियागमन अवश्य होगा, ऐसा सोचकर आनन्दित होनेवाली पथिकवनितायें आपको अवश्य देखेंगी।
स्थादाकूतं मम न पूरतः स्वस्थवीरानणीर्यस्तिष्ठेवेक क्षणमिति न त साम्प्रतं हन्तुमीशः । नन्वेषोऽहं बव भटमतः कीर्तिलक्ष्मीप्रियो वा, क: सन्नवे विरहरिधुरी स्वप्युपेक्षेत जायाम् ॥३१॥ स्यादाकूतमिति ! मम यक्षस्य । पुरतः अग्रतः । यः कश्चन पुरुषः । स्वस्थवोरातमीः वीराणामग्रणीस्तथोक्तः भटाग्रेसरः । स्वस्थः परानपेक्षी स धासौ वीरामणीश्चेति कर्मधारयः । सङ्ग्रामरसिकः सन् । एक अणम् एकक्षणपर्यन्तम् ।