________________
प्रथम सर्ग
७१
दृष्टाऽधोनियमितवृशो दिध्ययोषास्ततोषास्वामारुतं पवनपथवीमुद्गृहीसालकान्ताः ||२९||
मत्त इति । यस्मिन् काले समये । एवं भवान् मतः मत्सकाशात् । मृत्यु मरणम् । समधिगतवान् प्राप्तवान् । विद्युतसकलोपप्लवः विद्युतो निराकृतः सकल उप उपद्रवो येन स सथोक्तः । मुन आनन्देन । 'शशातसुखानि च' इत्यमरः । इष्टाम् अभोष्टाम् । इष्टं क्षेमा शुभाभावे' इत्यमरः । तां गतिम् उत्तरगतिम् । यास्यसि प्राप्स्यसि । 'या प्रापण' लृट् पप वचनस्य मी मार्गम् आकाशम् ' पन्थानः पदवी सुतिः' इत्यमर: । आरूढम् आक्रान्तम् । त्वाम् भवन्तम् 1 विव्योषाः देवस्त्रिय: । 'स्त्री योषिदडला योषा' इत्यमरः । सप्तोषाः सन्तोषेण सहिताः उद्गृहीतालकान्ताः उद्धृतकुन्तलायाः । अलकाश्चूर्ण कुन्तलाः' इत्यमरः । अयोनियमितवृशः अधः अधोभागे नियमिते निश्वलोकृते दृशौ याभिस्ताः तथोक्ताः सत्य: द्रष्टारः । दृशेर्लोट् प्रेक्षमाणाः भविष्यन्ति । त्वां लब्धुमुत्सुका द्रश्यन्तीत्यर्थः ॥ २९ ॥
अन्वय
-- मतः मृत्यृ समधिगतवान् विद्युतसकलोपप्लवः त्वं यस्मिन् काले तां इष्टां गति सुखेनयास्यसि ( तस्मिन् काले ) पवनपदवीं नातं त्वां उद्गृहीतालकान्ताः सन्तोषाः दिव्ययोषाः अधोनियमितदृशः (सत्य ) दृष्टारः ।
अर्थ- मुझसे मृत्यु को प्राप्त समस्त उपद्रवों का विनाश करने वाले तुम जिस समय उस इष्टगति को आनन्दपूर्वक जाओगे | ( उस समय ) पवन के मार्ग (आकाश) में आरूढ तुम्हें बालों के अग्रभाग को ऊँचाकर, सन्तोष से युक्त देवाङ्गनायें नीचे किए हुए निश्चल नेत्रों से अवश्य ही देखेंगी ।
व्याख्या - मेरे द्वारा मृत्यु को प्राप्त करने पर तुम्हारे सारे उपद्रव समाप्त हो जायेंगे और तुम स्वर्ग में जाओगे। उस समय आकाश में जाते हुए तुम्हें देवाङ्गनायें नीचे की ओर दृष्टि कर देखेंगी। अपने मुँह पर बिखरे हुए बालों के छोर को वे ऊपर करेंगी ।
दिव्ये याने त्रिदिवर्षानितालिङ्गितं व्योममार्गे, सन्माणिवयाभरणकिरणद्योतिता तदानीम् ।
गां गच्छन्तं नवजलधराशङ्कयाज्यः स्थितास्त्वां प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययावाश्वसन्त्यः ||३०||
I
दिव्य इति । तदानीं गमनावसरे। 'तदा तदानीम् इत्यमरः । व्योममार्गे नभोवत्र्त्मनि । 'व्योम पुष्करमम्बरम्' इत्यमरः । विषये दिवि स्वर्गे भवं दिव्यं तस्मिन् । याने विमाने । त्रिविमितालिङ्गितं देवस्त्रीभिरालिङ्गितम् । सम्माणिक्याभरण
L