________________
प्रथम सर्ग
६७
जेतुमिति । अभीक न विद्यते भीमयं यस्येत्यभोकः तस्य सम्बोधनं हे सप्तभयविप्रयुक्त । 'अभीकः कामुके गरे कवी च भयवजिते' इति विश्वः । समरे रणे । 'अस्त्रियां :... ' मर | it : शहत्य वाया। जेतु जयनाय । यदि च वापत: त्वं समर्थोसि चेत् । 'यत्तय तस्ततो हेतो' इत्यमरः । बह अस्मिन जगति । राजपुष्वा राजानं योषितवानिति राजयुवा राजसहा 'कृष्यादिभ्यामिति कवनिप । कवी युगे भृगाङ्गे च शक्रे राजाविभापितः' इत्यभिधानात् । 'यमयोधकः' इत्यमरः । इति एवम् । संढ प्रसिद्धिम् । वहन् धरन् । सन्तप्ताना विरहसंज्वलितानाम् । 'सन्तापः सम्वरः समौ' इत्यमरः । स्वर्गस्त्रीर्णा देवस्त्रीणाम् । अभयसुभगम अभयेन त्वप्रापणधैर्येश मनोरमं । भावुकत्वं क्षेमत्वम् । "भावुक भबिक भव्यं कुशलं क्षेममस्त्रियाम्' इत्यमरः । निरस्यन् निराकुर्वन् । पपोवप्रियायाः पयोदस्य प्रिया तथोक्ता तस्याः पयोदनाम्मः स्वस्यासुरस्यकान्तायाः । 'रमणोदयिता प्रिया' इति धनन्जयः । पुरख्या महत्वा । भवस्या भजन भक्तिः तया अनुरागण । चिरं बहुकालम् । त्वं भवान् वारणं रक्षकः । 'शरण गहरक्षित्रोः' इत्यमरः । असि भवसि । मुनेजये भरणाभावायेब स्त्रीणामक्षेमता ! यक्षस्य हतौ नत्प्रियायामुनीन्द्रशरण्यता च भवतीति भावः ॥२५॥
अन्वय-(हे ) अभीक समरे ( मां ) प्रहत्य सन्तप्तानां स्वर्गस्त्रीणां अभयसुभगं भावुकत्वं निरस्यन् पुण्याभक्त्या राजयुद्ध्वा इति सहिं इह चिरं वह्न मां जेतु यदि शक्तः तत् पयोदप्रियाया त्वं शरणे असि । ___ अर्थ हे कामुक ! बुद्ध में मुझे अस्त्र से मार कर तुम्हारे विरह से जिन्हें दुःख उत्पन्न हुआ है ऐमी देवाङ्गनाओं से तुम्हारे समागम में किसी प्रकार का भय न होने से योभन मुखीपने का परिहार करते हुए अत्यधिक प्रेम से 'यक्ष के माथ युद्ध किया' इस प्रकार को प्रसिद्धि को इस पृथ्वी पर चिरकाल तक धारण करते हुए यदि मुझे जीतने में समर्थ होते हों तो भगवान पर उपसर्ग करने के लिए मेघ के आकार को धारण करने वाले मुझ याक्ष की प्रिया के आप रक्षक हो जायेंगे।
ब्याख्या-दिगम्बर वेष को धारण करने पर तुम मेरे ऊपर तलवार आदि का प्रहार नहीं कर सकते हो अतः तुम्हारा मरण अवश्यंभावी है। और मरकर दवाङ्गनाओं का सुख प्राप्त करोगे । किन्तु यदि तुम मुझे मारोगे और आपनो रक्षा करोगे तो तुम्हारे साथ समागम होने में किसी प्रकार का भय न होने से जिन्हें मुल उत्पन्न हुआ है ऐसी देवाङ्गनाओं के सुख का समागम तुम्हें प्राप्त नहीं होगा। यदि ऐसी स्थिति हो गई तो स्त्री की प्राप्ति न होने से तुम्हें दुःख ही होगा ।