________________
प्रथम सर्ग येनेति । येन कारणेन । अमुषिमन् भवजलभिषो जस्लानि निषीयन्तेऽस्मिन्निति जलनिषिः । भवः संसारः 'मावो भवश्च संसारः सरप्यं चैव संसृतिः' इति धनञ्जयः । स एवं जलनिधिस्तस्मिन् । पर्यटन मन् । स्वं भवान् । स्यर्थे व्यर्थे । भाभीक्षपये द्विः। स्त्रीनिमित्तम । प्रमत्त प्रमाद्यति स्म प्रमत्तः तं प्रमादअन्तम् । मां कमठचरम् । नेकधा अनेकप्रकारेण । न एकघा अनेकावेत्यलुषसमासः । परिभवपर्व परिभवस्य पदं तथोक्तम् । तत् तिरस्कृतिस्थानम् । 'पदं व्यवसिनबाणस्थानलक्ष्माझिवस्तु' इत्यमरः। प्रापिपः प्रापयसि स्मां 'आम्ल व्याप्ती' इति धातोः णिधि लुङ् । तेन कारणन । पुनः घिरात बहुकालान् । इति एवम् । कुच्छात् कष्टात् । स्यात्कष्टं कृच्छमाभीलम्' इत्यमरः । रूपये प्राप्त । स्वाय भवति । यिषिवशात् कर्मवशात् । 'नियतिविधिः' इत्यमरः । दूरबन्धुः दूरो विप्रकष्टो बन्धुबन्धिवो पस्येति बहुव्रीहिः । वियुक्तस्वजन इत्यर्थः । 'बन्धुः स्वस्वजनाः समाः' इत्यमरः । अहम् अरनियतिनायां वरविशुद्धिनिमित्तम् । 'वरशुद्धिः प्रतीफारो रनियतिनं च सा' इत्यमरः । अथित्वं याचकत्वम् । गतः प्राप्तोस्मि ॥२३॥
अन्यय-येन अमुष्मिन भवजलनिधी पर्यटन त्वं स्न्यथें स्थ्यर्थे प्रमत्तं मां परिभवपदं एकधा न प्रापिपः । तेन इति पुनः विधिवशात् कृच्छात चिरात् लब्ध त्वयि दूरबन्धुः अहं वरनियतिनायां अथित्वं गतः । ___ अर्थ-चूंकि इस प्रकार संसारसमुद्र में भ्रमण करते हुए तुमने स्त्री के लिए अत्यधिक जन्मत्त मुझे अपमान की अवस्था को एक हो प्रकार से प्राप्त नहीं कराया । उस कारण इस प्रकार पुनः दैववश अत्यधिक कष्ट से चिरकाल में प्राप्त होने पर तुम्हारा पुर्वभव का भाई मैं कमठ का जीव यक्ष वैर की शुद्धि के लिए याचकपने को प्राप्त हुआ हूँ ॥२३॥
भावार्थ--यक्ष याद दिलाता है कि पूर्वजन्म में स्त्री के कारण उन्मत्त हो मेरा तुमने अनेक प्रकार से अपमान किया था अतः उस वैर का बदला लेने के लिए मैं तुममे कुछ याचना कर रहा हूँ।
तस्माद्वीरप्रयमगणनामाप्तुकामस्त्वर्फ चे, त्पूर्वप्रीत्या सुभट सफलां प्रार्थनां मे विधत्स्व । कालाद्याचे परमपुरुषं त्वाभियायाध युद्ध',
याञ्चा मोघा बरमधिगुणे नाधमे लब्धकामा ॥ २४ ॥ सस्मादिति । तस्मास फारणात् । परमपुरुष उत्कृष्टपुरुष । त्वां भवन्तम् । 'वामौ द्वितीयाया'। इति युष्मदस्वादेशः । कालात् कालवशात् । अभियाय