________________
--
-
पार्वाभ्युदय भूय इति । भूयः पुनः । मुमीवोः इन्दुरित्र इन्दुः मुनीमामिन्दु सस्य मुनिचन्द्रस्येत्यर्थः । स्वान्तवृत्ति वित्तवर्तनम् । 'पत्तिवतनजीवने' इत्यमरः । शोभं सम्बलम् । गर्मायतुमनाः प्रापयितुमिच्छन् 'तुमो मनस्वामः' इति सुमो मकारस्य लोपः । वाचरटरवं बहुगावाक्यम् । 'वागा प्लाटो' इत्याटल्यः । 'स्याज्जल्लाकस्तु वाचालो याचाटो बगावाम्' इत्यमरः । प्रचियिषुः प्रकटयितुमिच्छुः 'समिक्षाशंस्विन्दिच्छादुः' इत्युत्यः । एवं वक्ष्यमाणप्रकारेण धीरं धीरत्वम् यथा तथा जजम्भे जम्भते स्म भाणेत्यर्थः 'म' मानिनामे' लिट। भो भो वीर हे हे शूर । भवान् त्वम् । मयि कमठचरे । अल्पमस्थम् माल्पश्चासौ मृत्युश्चतम् । स्कृतं व्यक्तम् । 'स्फुट प्रत्यक्तमुषणम्' इत्यमरः । अगात् 'इणु मतो' इति धातोः लुड़ि गैत्योरिंगादेशः । अगमवित्यर्थः । इति एवम् । त्यो मुनिम् । मघोनः इन्द्रस्य । “इन्द्रो मरुत्वाम्मघया' इत्यमरः । कामरूप इच्छादानविग्रहम् । इच्छा मनोभवो कामी' इत्यमरः । दुर्गादिसञ्चारक्षममित्यर्थः । प्रकृतिपुरुष प्रधान पुरुषम् । 'प्रकृतिः सहजे पोनावमात्ये परमात्मनि' इति विश्वः । जानामि मन्ये ॥२२॥
अन्वय-मनीन्दोः स्वान्तवृत्ति भूमः क्षोभं गमयितुमनाः काबाटत्वं प्ररिकट. पिषुः भो भो वीर ! ( यः ) भवान् मयि अल्पमृत्यु स्फुटं अगात् । तं ) त्वां मघोनः कामरूपं प्रकृतिपुरुषं स्फुटं जानामि इति एवं धीर जम्मै ।
अर्थ-चन्द्रमा के समान मुनि का मन की प्रवृत्त को पुनः विकृति को प्राप्त कराने की इच्छा से अपनी वाचालता ( बकवादोपन ) को प्रकट करने की इच्छा करते हुए ( यक्ष ने ) हे हे वीर ! जो आप मेरे द्वारा अकाल मृत्यु को पहुँचाये गए थे, ऐसे तुम्हें इन्द्रतुल्य महाराज अरविन्द अथवा लोगों के द्वारा आदर को प्राप्त महाराज अरविन्द के कामदेव के समान रूपवाले प्रधान पुरुष के रूप में स्पष्टतया पहचानता हूँ । इस प्रकार धीरतापूर्वक कहने के लिए मुंह खोला |
व्याख्या-मुनि के मन को क्षुब्ध करने के लिए यक्ष ने पूर्वजन्म की स्मृति दिलाई कि तुम मेरे द्वारा पूर्व जन्म में असमय में ही मारे गए थे। तुम्हें राजा अरविन्द प्रधानपुरुष मानते थे । उस समय तुम्हारा रूप कामदेव के समान सुन्दर था।
येनाऽमुष्मिन्भवजलनिधौ पर्यटन्नैकथा मां, स्थ्यर्थेयर्थे परिभवपदं प्रापिपस्त्वं प्रमत्तम्। कुच्छाल्लब्धे पुनरिवि चिराद्धरनिर्यातनायां, तेनायित्वं त्वयि विधियशादूरबन्धुर्गतोऽहम् ॥ २३ ॥