________________
प्रथम सर्ग
जास्याश्वानामिव बहुगुणे भूभृतामुग्रनाम्नां, जातं वंशे भुवनविविते पुष्कलावर्तकानाम् ॥ २ ॥ ऊवंशुमिति । अतिधर्नः परमसान्द्रः। घनं निरन्तरं सान्दम्' 'प्रकर्षे लानेप्यत्ति' इत्य भयत्राप्यमरः । कालमेघः कृष्णचनः। प्रयुमता विहितः । पारासारः धाराणामासारस्त थोक्नः । प्रकृष्टयष्टिरित्यर्थः। 'धाराम्बताने चोत्कर्षों' 'गागारो वेगवद्वपम्' इत्युभयत्राप्यमरः । भुकि भुबने । दुःसहोऽपि सोमो मुला मला : जावों गंषां तेषां देवमण्यादियोग्यावर्तकानाम् । जात्याश्यामा जातो भवाः जात्याः । 'जात: कुलजकान्तयोः' इत्यमरः । जात्याश्चते अश्वाट्च जात्याश्चास्तेषाम् । भुवनविदिते लोकप्रसिद्ध विशिष्ट वा । 'बुद्ध बुधिल विदितं मनितं प्रतिपन्नमय गताबसितम्' इत्यमरः । माणे बहवो गुणा अश्वयोग्या यस्मिन् तस्मिन् । वं अन्वये । 'वंशोऽन्यवायः सन्लानः' इत्यमरः । प्रातमिव सम्भूतमिर विशिष्टवाजिनमिवेत्यर्थः । पुष्कलायसकानां पृष्फल: विशुद्धः आवत: लक्षणविशेषो येषां तेषाम् । 'विशवे पुष्कलामलम्' इति धनम्जयः । उपनाम्नाम् उग्रवशाभिषातानाम् भूभुसां राज्ञाम् । बहुगुणे औदार्यादिबहुलगुणयुक्त । मुवनषिविते जिगद्विख्याते . वंशे गोमें। बात उत्पन्न । अर्श्व अर्वे जानुनी यस्येति ऊनजस्तम् ऊर्यजानु म 1 'वोऽवत्ति' इति जानुनो जुज्ञावादेशी । 'ऊर्ध्वशुरूर्वजानुः स्यात्' इत्यमरः । कायोत्सर्गस्थितमित्यर्थः । तं मनि पालयतीन्द्रम् 1 नमवित नसीकत नायकत् न शक्नोति स्म । तद्ध्यानवृत्ति चलयितु समर्थो नाभवनिति तात्पर्यम् ।।२१॥
अन्यय-अनियनः कालमैत्रै: प्रयक्तः पारासारः दुःसहः अपि पुग्लाबसकानो जात्याश्वानां भुवनविदिने बहुगुणे वंशे जातं ऊर्ध्वज इव पुष्कलावर्तकाना भवनविसि बहगणे वंशे जानं तं कज़' मुनि भुति नमयितु न अशकत् । ___ अर्थ-अत्यन्त घने काले रंग के मेघों से की गई वेगक्ती वर्षा कठिनाई से सहन करने योग्य होने पर भी निर्दोष आवर्त ( लक्षण विशेष वाले कुलीन अश्वों के सारे संसार में विदित बहुत गुण वाले वंश में उत्पन्न ऊर्ध्वजानु वाले अश्व के समान शुद्धात्मा का चिंतन करने वाले उग्र नामक लोक प्रसिद्ध अनेक गुणों वाले देश में उत्पन्न उन ऊर्ध्वजानु मुनि को भूमि पर नमाने में समर्थ नहीं हो सकी।
भूयः क्षोभे गमयितुमनाः स्थान्तत्तिमुनीन्दो
चाटत्वं प्रचिकटयिषु/रमेव ज शम्भ । भो भो वीर स्फुटमिति भवान् मय्यगावल्पमृत्यु, जानामि त्वां प्रकृतिपुरष कामरूपं मघोनः ॥ २२॥