________________
प्रथम सर्ग
मायायुद्ध मुनिपमुपमाक्षीणको दुर्जयोऽय
मिस्यौत्सुक्याक परिंगणयन्गृह्यकस्तं ययाचे ॥ १९ ॥ सत्यप्येवमिति । एवं सत्यपि। दुरात्मा दुष्टस्वम्पः कमठः । स्वम् आस्मानम् । परिभवपणे परिभवस्यानादरस्य पन्थाः गागंस्तथोक्तस्तस्मिन् । 'ऋक्यू: पथ्यपात्' इति अत्यः । 'अनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः । योजयन् योजयतीति योजयन् । एजज योगे' इति शतत्यः । सम्बन्धयन् । भन्योखत्यात् उद्घृतस्य भावः औद्धत्य मतेशैद्धत्यं तस्मात् । बुद्धयहकारादित्यर्थः । 'सोन्मादस्तून्मविष्णः स्यादविनीतः समुद्धतः' इत्यमरः । स्वयम् आत्मा । वारिधाहन्छलेम मेघ व्याजेन । 'व्यपदेश निर्भ व्याज पदं व्यतिकरं छलम् । छप इति धनञ्जयः । मापायुझं मायारूप विग्रहम् । उपवहन् धगन् । प्रोत्सुण्मात् उत्सुकस्य भावः औत्सुक्यं तस्मात् स्वेष्ट्रारतत्वात् । 'इष्टार्थोयुक्त उत्सुकः' इत्यमरः । अयं मुनिः 1 अपमाक्षीणकः सुलारहितः । दुर्जयः दुःसाध्यः । इति एवम् | अपरिगणयन् अविचारयन् । गुह्यकः फमठचरः । 'गुहाताः सिद्धोभूतः' इत्यमरः । तं मुनिपं । यमाचे पाचति स्म ॥१९॥
अन्धय –एवं सति दुरात्मा स्वं परिभवपथे योजयन् मत्योद्धत्पात् स्वयं वारिवाहच्छलेन उपबहान् अयं उपमाक्षीणक: दुअंगः इति औत्सुक्यात् अपरिगणयम् गुहकः तं मुनिपं मायायुद्ध अमाचे।
अर्थ-ऐमा होने पर भी उस दुरात्मा यक्ष ने अपने आपको विनाश के पथ में लगाते हुए बुद्धि के प्रक्षोभ से स्वयं मेघ के बहाने समीप जाकर यह भगवान् अनुपमेय हैं, दुर्जेय हैं, इस बात का युद्ध के लिए उद्यत होने के कारण विचार न कर उन मनिराज से मायायुद्ध की याचना की। ___ व्याख्या-बिनाशकाल में प्राणियों की बुद्धि विपरीत हो जाती है। इसी विपरीत बुद्धि से प्रेरित हो यक्ष ने इस बात का विचार नहीं किया कि भगवान पार्श्व अनुपमेय तथा दुर्जय हैं। परिणामस्वरूप उसने उनसे मायायुद्ध की याचना की।
जाता रम्या सपदि विरलैरिन्द्रगोपैस्तका भूः, सेव्याः केकिध्वनितमुखरा भूभृतां कुञ्जदेशाः । योगिस्तस्मिजलबसमये प्रस्खलनात्मधैर्यात, कामात हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥२०॥
जातेति । तया तथाचन समये । भूः भूमिः । विरल: पेलवः 'पेलब विरल तनु' इत्यमरः । मागोपेः रक्तवर्णकमिविशेषः । सपवि सद्यः । 'सद्यः सपदि