________________
प्रथम सर्ग
५९
विषयमित्यर्थ: । ध्यानं शुभध्यान क्व । माकालिक: अकाल भवः आकालिका अनवसरजः। धूमज्योतिः सलिलमयतां घूमश्न ज्योतिश्च सरिलं च मरुच्च 'ज्योतिः सद्यातदृष्टिषु' इत्यमरः । तेषां सनिपातः सङ्पातः । असा मेघः कालमेघः क्व ।। १७ ॥
अन्वय-दुविलयस्वशक्तिः भुवनमाहितः अर्थ योगी क्व, असौ क्षुद्रः कमठदनुजः क्वः, वव इभराजः, क्व दंशः, चिरपरिचितध्येय आसध्यान क्व असौ धूमज्योतिः सलिलमरुतां सन्निपाल' आकालिका मेघः क्व ।
अर्थ-जिसकी आत्मशक्ति का उल्लंघन करना कठिन है, ऐसा तीनों लोकों के द्वारा पूज्य यह योगी कहाँ और नीच कमठ का जीव दैत्य कहाँ, कहाँ तो गजराज और कहाँ वन मक्खा, जिसका ध्येय चिरपरिचित है और पूर्णरूप से जिसका ध्यान शोभन है ऐसा यह योगी कहाँ और धुआँ, अग्नि, जल तथा .. अनुदाम मा अजामति मी ना हो जाने वाला) मेघ कहाँ ?
व्याख्या-जिसकी आत्मशक्ति का उल्लंघन नहीं किया जा सकता ऐसे तीनों लोकों द्वारा पूज्य भगवान् पार्श्व के सामने यह दैत्य उसी प्रकार तुच्छ है जैसे गजराज के सामने मक्ती अथवा उगका मामर्थ्य तुच्छ है । भगवान् पाश्वनाथ उत्तम ध्यानों से सुशोभित हैं, उनका ध्ये। (आत्मतत्त्व। चिरपरिचित हैं, जबकि मेच धुंबा, अग्नि, जल तथा वायु से निर्मित एक भौतिक पदार्थ है। भौतिक पदार्थ उद्बुद्ध चेतन आत्मा बा कुछ भी बिगाड़ नहीं कर सकता है।
क्वायं देवो विलसदणिमाद्यष्टभेदस्थितिधिः, क्वाल्पर्धित्वाद् गुरुसुरपशुः क्वाद्विराट् क्वोपलोधः । क्वास्योद्योगः क्य नु मुनिगुणा दुविभेदाः क्व मूकः,
सन्देशार्थाः क्व पटुकरणः प्राणिभिः प्रापणीयाः ।। १८ ।। श्वार्य देव इति । विलसणिमाघण्ट्रोवस्थिढिः अणोर्भायः अणिमा । 'पृथिव्यादे रिमन' इलोमन्त्यः । अणिमा आदिर्येषां ते तथोक्ताः। विलमन्तश्च से अणिमादयश्चेति मंधाग्यः । अष्ट च भेदाश्चाष्टभेदाः । विलसदणिमादयश्च ते अष्टभेवाश्च तथोक्तास्तः स्थितां नित्यतया वसन्त्यः ऋद्धयः तपः प्रभावोद्भूतगुणाः यस्येति बहुपदी बहवोहिः । अयं वेवः स्वामी बच | अल्पवित्वात स्तोकस्वयंत्वात् । गुरुसुरपशुः सुरः परिषेति सुरपशुः गुरुमहापंचासी सुरपशुरुच तथोक्तः क्व । अब अदिराठ अद्रोणां राट् तथोक्तः 'राशि राट्' इत्यमरः । अगेन्द्रः । क्व उपसौषः उपलानामरुमनामोघः समूहस्तथोक्तः। 'पाषाणप्रस्तरमावो