________________
५८
पाश्र्वाभ्युदय माहात्म्यवीय यल कि की तिर' इत्यमरः । मुनो मोगिनि उच्नः अधिकम् । प्रोतः सन्तुष्टः सन् । प्रीतिप्रमुखत्रचनं प्रीतिमुखाणि प्रीतिपूर्वाणि वनानि यस्मिन् तत् प्रीतिप्रमुखवचन यथा भवति तथा ] स्वागतं शोजनमागतं स्वागत क्षेमागमनम् । न प्याजहार न प्रवीति स्म । व्याङ्ग, पूर्वस्य हलो धालोलिट् । मूखं मूखम् त्वाम् । हा धिक् । प्राशिवबन्धोः स्वामिनो दर्शने प्रोत्या कुशलोदन्तं न प्रपन्छ किन्तु सिंहनादप्रभूति तर्जनमेव चकारेति भावः ॥१६॥
अन्वय-एक: नाशदस्यः पर्जन्यानां ध्वनि अनु सिंहनादान स्फावयन् मुनिपरिसरात् स्वः आशैः तजंयन् पूर्वबन्धौ भगति मुनी उच्चः प्रीतः सन् प्रोतिप्रमुखाननं स्वागतं न वाजहार ( इति ) मूई हा धिक् । ___ अर्थ-कुत्सिन ( तथा । नाश से प्रेरित उस दैत्य ने मेघों की ध्वनि के साथ सिंह के मा। गाय की वृद्धि करते हए मुनि के समीप से अपने आक्रोशों द्वार। भर्त्सना कर पूर्वजन्म के छोटे भाई, ( अत्यधिक ) माहात्म्य वाले मुसि. अत्यधिः न ही श्रीशिदरे वचनों से सामान नहीं किया । हा, उस मूढ को धिक्कार है।
व्यापा-वह कमठ का जीव यक्ष कुत्सित था और विनाश को प्रिय मानता था, अतः उस मुनि के सामने उसने जोरों से सिंहनाद किया, मेघों की आवाज कराई, उनकी तरह-तरह से भर्त्सना की। अत्यधिक प्रसन्न होकर प्रीति से भरे वचनों द्वारा उनका स्वागत नहीं किया । हाय, उस मूढ़ को धिक्कार है। माशदैन्यः का दूगरा अर्थ है-नाश है प्रिय जिसको । क्वायं योगी भुचनमहिती दुविलध्यस्वशक्तिः, क्वासौ क्षुद्रः कमठदनुजः क्वेभराजः क्व दंशः। क्या सध्यानं चिरपरिचितध्येयमाकालिकोऽसौ, धूमज्योतिः सलिलमरुतां सन्निपातः क्य मेघः ॥ १७ ।। क्वामिति । भुवनमहितः भुवनंग लोकेन मह्यते स्म भुवनभहितः त्रिलोकपूजित इत्यर्थः । खिलध्यस्वशक्तिः दुनिलद्ध्या अनिवार्या स्वाधियस्पेति बहुपदो बहुव्रीहिः । अपं योगी एष मुनिः । व कुत्र । सम, नीचः । असो कमठवनुजः अयं कमठच रदत्यः । क्च इमराजः गजेन्द्रः। क्व दंश- दशनामा जन्तुः । 'दशस्तु नमक्षिका' इत्यमरः । कर असत् अशुभम् ध्यानं । पव चिरपरिचितम्येयं चिरात् परिचितगम्पस्तं ध्येयं ध्यातव्यं वस्तु यस्य तत् चिरेणाम्पस्त१. क्व इति महदन्तर।