________________
प्रथम सर्ग कुसुमैः पुष्पैः । "कुटजो वनमल्लिका' इति हलायुधः । कहिपतार्घाय कल्यते रुम कल्पितः अर्घः पूजा त्रिवियस्य तस्मै 'मूल्यै पूजाविधावः' इत्यमरः । तस्म योपिने पार्श्वमूनयं एवं वक्ष्यमाणरोत्या । प्रायां बहुलाम् । 'प्रायो बहुत्ने मृत्यौ घ सुख्यानशनयोरपि' इत्यभिधानात् । प्रायो भूम्यन्तगमने इत्यमरः । पान्तपाठाच्यानध्ययोऽयं शब्दः । निति निराकृतिम् 'कुसृतिनिकृतिः शाट्यम्' इत्यमरः । 'निकृतिरसने क्षेपे वदन्ति शठशाठ्ययोः' इति विश्वः। कतु बिधातुम् । आरव प्रारमे । 'रभि राभस्ये' लुङात्मनेपदम् ॥१५॥
अन्वय-तन्निष्क्रमणसमये भक्तिनः सिद्धः प्रत्यग्रंः कुटजकुसुमैः कल्पितायि तस्मै योगिने चिरपरिचितात वैरबन्धात प्रकुप्यन् स मायाशील, अधमः एवं प्रायानिकृति कत्तु भूयः आरब्धः ।
अर्थ-मिन ' भगन के दीक्षा कल्याणक के लिए निकलते समय भक्ति से नम्र सिद्ध नामक देव विशेषों ने नए मल्लिकापुष्पों से पूजा की थी। उन योगी भगवान् के प्रति चिरकाल के अभ्यस्त बैर के बन्ध से कोप करते हुए उस मायाशील अधम यक्ष ने इस प्रकार का तिरस्कार करना पुनः प्रारम्भ कर दिया।
व्याख्या-प्राणी अपने चिरकाल के अभ्यास के वशीभूत होकर कार्य करता है। जिन भगवान् पार्च के दीक्षा कल्याणक के समय देवताओं ने भी गिरिमल्लिकापूष्पों से पूजा की थी, उन्हीं का कमठ का जीव यक्ष उपर्युक्त रीति से तिरस्कार करने लगा।
पर्जन्यानां निमनुसकः स्फावयन् सिंहनावानाक्रोशैः स्वर्मुनिपरिसरात्तजयन्नाशवत्यः । हा धिग्मूढ भगवति मुनौ पूर्वबन्धौ न चौच्चैः प्रोत: प्रीतिप्रमुखवचनं स्वागतं व्याजहार || १६ ।। पर्जन्यानामिति । सक: कुत्सितः सः सकः कमञ्चरः । नाशवत्य: नाशेनप्रेरितो दैत्यः तथोक्तः पृषोदरादित्वात्समासः' आत्मनाशाहोऽसुरः। मुनिपरिसरा समीपभूमेः । 'पर्यन्तभूः परिसरः' इत्यमरः । पर्जन्यानां मेघानाम् । 'पर्जन्यो रसदन्देन्द्री' इत्यमरः । ध्वनिमन ध्वनिप्रतिभागिनि च । 'प्रतिपर्यनूभि' इति द्वितीया । सिंहनावान् सिंहध्वनीन् । स्फावमन् वर्धयन् । स्फावयतीति स्फावयन् । 'स्फायड वृद्धी' इति धातोः 'कथातिपातिस्फायोग्ललावमीति' वमागमः । शतृत्यः । स्वैः स्वकीयः । आक्रोशः शपनध्वनिभिः । तर्जयन् सर्जयतीति तर्जयन् भर्स्यतित्यर्थः । पूर्वमन्यो पूर्वभवानुजे । भगवति माहात्म्यवति । 'भगः श्रीकाम