________________
प्रथम सर्ग
५५ बद्ध होते हुए ) अत्यधिक मूर्ख उस कमठ के जीव यक्ष ने अपने द्वारा उपसर्ग करने का निश्चय कर, क्रोध में बँधकर, दया से युक्त उन पार्श्वनाथ भगवान् के मरण के उपाय की इच्छा से श्रावणमास के निकट आ जाने पर मुनि के चारों ओर पौर्वापर्य का विना वि बार किए शीन ही भयङ्कर मेघों की माया का सृजन किया ।
व्याख्या-अपनी कठिनाई को भी परवाह न कर उस यक्ष ने भगवान् पार्श्वनाथ को मार डालने को इच्छा से मेघमाया का सुजन किया। कुछ लोगों ने दयिताजीवितालम्बनार्थी का एक दूसरा अर्थ किया है । राक्ष अपनी प्रिया ( बसुन्धरा) के ज.पित हो का इदुर था। प्रियो वियुक्त होने पर उसके मरण की सम्भावना से वह डर गया था और मुनि को मारकर शीघ्र ही अपना सन्देश भेजकर वह प्रिया के प्राणों की रक्षा करना चाहता था।
विद्युन्मालास्फुरितरुचिरे मेघजाते नताशे, स्फुर्जद्वन्ने सटिति कमठो वृष्टिपातं ससर्ज । कालेनासौ किल जलभृतां योगिनं तं वितन्वन्, जीमूतेन स्वकुबालमयो हारयिष्याप्रवृत्तिम् ! १४ ॥ बिद्युन्मालेत्यादि । विद्युन्मालास्फुरितवधिरे विधुतां सौदामनीनां । तङिसौदामनो विद्युत' इत्यमरः। माला पंक्तिः । 'माला पक्तिः पुष्पादिवामान' इति भास्करः । तस्याः स्फुरितेन प्रकाशेन रुचिरं मनोहरं तस्मिन् । 'सुन्दर रुचिरं पारु सुषमं साधु शोभनम् इत्यमरः । स्फूर्ण स्फूर्जत् निर्घोषत् वजमनिर्यस्य तस्मिन् । 'वमोऽस्त्री हीरके पी' इत्यमरः । मेघजाते मेघानां जातं समूहस्तस्मिन् । 'उहान्नभूतयोर्जातं वृन्द जात्यो स्तु न द्वयोः' इस्यनेकाधरल्नमाला । नताशे न ता व्याप्ता आशा दिशो येन तरिमसति । 'बाशाश्च हरितश्च ताः' इत्यमरः । असौ कमठः । कालेम कृष्णेग। 'कालश्यामल मेचकाः' इत्यमरः । जोमूतेन भेघेन। 'जीमूती मेघपर्वतो' इत्यमरः। तं मुनिम् । जलभुता बलाहकानाम् । योगिर्न संसगिणम् । 'योगः सन्नहनोपायध्यानसङ्गति युक्तिषु' इत्यमरः । विसत्वन् बितनोतीति वितन्वन् । तनोतेः रातृत्त्यः । स्वकुमाखमयों स्व स्य फुशलमयीम् पुण्यमयीम् । 'कुशल क्षेममस्त्रियाम्' इत्यमरः । प्रवृत्ति प्रवर्तनम् । प्रवृत्ति प्रकृष्टां वृत्तिमित्यर्थः । 'वृत्तिर्वर्तनजीवने' इत्यमरः । अथवा प्रवृत्ति वृत्तान्तम् । 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्' इत्यमरः । 'वृतबिर्सने' स्त्रियां क्तिन् त्यः । हायिष्यन् हायिष्यतीति हारयिष्यन् । 'विहरतेघर्षातो. स्तासी लुरोरिति स्थत्यः। 'बलादेः' इतोट् । 'संल्लड्वत्स्योटो इति