________________
५४
पार्वाभ्युदय विचित्र उपायो से मार डालूंगा, कठार बात बोलने में निपुण वह यक्ष बोला- हे भिक्षु ! तुम कर्म से विमुक्त आत्मा का ध्यान कर रहे हो अथवा उस प्रिया का ध्यान कर रहे हो जो तुम्हारे कण्ठ में आलिङ्गन करने की इच्छा करती है, जरा अपने मन को टटोलकर यह तो बतलाओ ।
इत्युक्त्वादो मुहुरुपवहनिश्चितात्मोपसर्गोऽ, बद्धक्रोधः सरभसमसौ भीमजीमूतमायाम् । मागसाक्षोन्मुनिपमभितो नो मनागण्यपूरिः, प्रत्यासन्ने नभसि वयिता जीवितालम्बना । १३ ।। इत्युषत्वेत्यादि । इति प्रतिपावितप्रकारेण । 'इप्ति हेतुप्रकरणप्रकाशादिसमाप्तिषु' इत्यमरः । मा पुनः । श्रवः अदसो नपुंसकलिङ्ग वितीयकवचनम् । सवा एतदुच्यमान स्थरूपम् । उपवन घरन् । निश्चितारमोपसर्गः आत्मना क्रियमाण उपसर्गः आत्मोपसर्गः निश्चितः प्रारमोपसों येन स तथोक्तः । अनन्य क्लीवमुत्पात उपसर्गः समंत्रयम् इत्यमरः । अनुक्रोष: बद्धः क्रोधो येन सः कृतकोषः । असौ देश्मः । सम्भसं रभसेन सह वर्तते यस्मिकर्मणि तथोक्स सहर्षम् । सशीन वा 'रभसो वेगहर्षयोः' इत्यमरः । मुनिपं यमीश्वरम् । ममितः सर्वतः । 'हानिकसमया' इत्यादिना द्वितीया । भीमजीभूतमायां भीमञ्चासौ जीमूतश्च । 'घोर भीम भयानकम्' इत्यमरः । जीमूतोऽन्न बलाहकः 'इति धनम्बयः।' सस्य मायां कल्पनाम् । बाफ रभसेन । 'साक्षाटित्यजसाहाय प्राङ्भक्ष सपदि सुते' इत्यमरः । असामोत् सृष्टिमकरोत् । सृज विसर्गे । लुङ् । बत्र समर्थनमाह । नभसि श्रावणमासे । 'नभाः भावणिफश्च सः' इत्यमरः । प्रत्यासाने सन्निकृष्टे । 'समीपे निकटासन्नमलिकृष्टसनीबवत्' इत्यमरः । पिताजीवितासम्बनामों दयितायाः प्रियायाः जीवितं जीवनं तस्यासम्बनम् आधारः तदर्षत इत्येवं शील तथोक्तः । 'रमणी दथिता प्रिथा' इति धनञ्जयः । विमुक्तकान्तामीवमोपायाऽभिलाषी। मनागपि ईषदपि । 'किश्चिदीषन्मनागल्पे' इत्यमरः । अमरिकन सूरिः असूरिः अपण्डिसः 'पण्डितः सूरिराचार्यः' इति धनञ्जयः । नो न भवति । 'अमावे ना नो नापि' इत्यमरः । नभसो मासस्य विरहदुःखोद्रेकहेतुखात्स्वाभिप्रेलसिखये शोसको न भवेदेति सापर्यम् ॥१३॥
अन्वय-इति अदः उक्त्वा महुः उपवहन असो निश्चिताल्मोपसर्गः पवक्रोधः पयिताजीवितालम्बनार्थी नोमनाक् अपि असूरिः असो प्रत्यासन्ने नभसि मुनि अभितः सरभस भीमजीभूतमायां नाक मनाक्षीत् ।
अर्थ-ऐसा कहकर बार बार समीप में जाते हुए ( युद्ध के लिए कटि