________________
प्रथम सर्ग क्षीणक्लेशे सिबिधुषि मति कि निधत्तेऽङ्गितत्वे, कण्ठाश्लेषप्रणयिनि जने किं पुनरसंस्थे ॥ १२ ।।
ध्यायन्नित्यादि । एवं कथितरीत्या । ध्यायन् ध्यायतीति ध्यायन चिन्तयन् । मिछुरालापशीण्डः निष्ठुरश्चासौ आलापश्च निष्ठुरालापस्तस्मिन् शौष्टः मत्तः । 'मसे शोण्डोत्कटक्षीयाः' इत्यमरः । कठोरवचनपर इत्यर्थः। मुगिय पार्श्वनाथम् । अभणीत् अवोचत् । भो भो भिक्षो ! है हे मुने 1 'भृशाभीषणाविच्छेदे प्राक् दिः' इति भो शब्दस्य सिः प्रयोगः । 'अथ सम्बोधनार्थकाः । स्युः प्याट् षाडल ने नै भो'' इति । 'भिक्ष' परिवाद' इति चामरः । अथवा भोभी इत्येक पदम् । 'अ त्यामन्त्रणे हे हे भोभो इति च कथ्यते' इति हलायुधः । स्वास्तसन्तमिधामन् स्वान्तं चित्तम् । अन्तनिरुन्धन अन्तदंघानः । भवान् पूज्यस्त्वम् । भगतु जल्पतु । ब्रहीत्यर्थः । भवच्छन्दप्रयोगे प्रथमपुरुष इति वचनात् । 'सिषिषि सिषाथेतिसिषिधिवन ।' लिटवसु क्व स उस् इति उस् । तस्मिन् सिद्धे । शीणक्लेशे मीणो नष्टः 'क्षि क्षये' इति घातोः क्तः । 'भूत्वादेरिः' इति तस्य नः । 'क्षेरीतीकारः ।' क्षीणः क्लेशो अस्य तस्मिन् । अङ्गिसत्वे अङ्गमस्यास्तीत्पङ्गी जोवः स एव तत्त्वं पक्षार्थस्तस्मिन् आत्मद्रव्य इत्यर्थः । मति बुधि । किं निधसे किमयं निदधातीति प्रश्नः । अत्रार्थान्तरन्यासः । जने बंधुलोके । कष्ठाइलेवप्रणयिनि ग्रीवालिंगनानि सति । पुनः पश्चापि पुनरप्रथमें भेद' इत्यमरः । दूरसंस्थे दूरे विप्रकृष्टप्रदेश संस्था स्थितियस्य सस्मिन् वस्तुनि संस्थाचारे स्थिती मृती इत्यभिषानात् । कि किमर्थमभिलषमिति जुगुप्सा । "किं पृच्छायां जुगुप्सते' इत्यमरः । 'उक्तसिद्धयर्थमन्यार्थ न्यासोऽन्यार्थपुरः सरम् । कथ्यतेऽर्थान्तरन्यासः' इति वाग्भटः ॥१२॥
अन्वय- एवं ध्यायन् निष्ठुरालाप शोण्डः मुनियं अभणीत्-भो भो भिक्षो! स्वान्तमन्तनिसन्धन् सः भवान् भणतु । कि क्षीणफ्लेशे सिषिधुषि अजितत्त्वे मति निधत्ते, कि पुनः दूरसंस्थे कण्ठाश्लेषप्रणयिनि जने ( मति निघत्ते ) ?
अर्थ-उपर्यक्त रूप से सोचता हआ निर्दथ, भाषण में प्रवीण वह यक्ष मुनिराज से बोला हे हे मुनिराज ! मन को अपनी अन्तरात्मा में रखकर वह ( ध्यानी रूप में प्रसिद्ध ) आप कहिए । क्या आप दुःख देने वाले कमों के नष्ट हो जाने पर सिद्धावस्था को प्राप्त आत्मद्रव्य में मन को लगा रहे हैं अथवा ( आपके ) कण्ठ में आलिङ्गन की इच्छा रखने वाली दूरवर्ती प्रिया में मन को लगा रहे हैं।
व्याख्या-यह सोचकर कि पहले मैं बिजली की गर्जनाओं से युक्त भयङ्कर आवाज करने वाले मेघों से इसका ध्यान भंग करूंगा, अनन्तर