SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ : पाश्वभ्युदय पश्चाच्चैनं प्रचलित धृति ही हनिष्यामि चित्रं, मेघालोके भवति सुखिनोप्यन्यथावृत्ति चेतः ॥ ११ ॥ मेरिश्यादि । सावत् प्रथमतः । यावत्तावपच साकल्येवनौ मानेऽवधारणे स्तनितमुखः स्तनितेन मजिनेन मुखरं चार्ट | 'स्वनितं गतिं मेनिर्घोषे ' इति । दुर्मुखे खराबखो' इति चामरः । द्विरवसदृशैः गजसमानः । मेघैः जलदः । अस्य मुनेः । चित्त क्षोभाम् स्वागतवेपथून् । कुर्वे करोमि । पश्चाच तदनन्तरम् । प्रतीच्यां चरमे पश्चात्' इत्यमर: । एवं मुनिम् । प्रचलितति प्रचलिता प्रकम्पिता वृतिः धैर्यं यस्य सः तम् । 'चलितं कथितं बुते ।' धृतिर्धारण मैयो:' इत्युभयत्राप्यमरः । मिकुष्म् निकरोतीति निकुर्वन् निराकुर्वन्तित्यर्थः । चित्रम् अद्भुतं यथा भवति तथा। हो दुःखहेतो 'हो दुःखताबुदिष्टो ही विस्मय विषादयो:' इति विश्वः । हनिष्यामि घातयिष्यामि । अत्र समर्थनमाह । लोके हिने सुखिनोषि मिश्र जनसङ्गतस्यापि । किं पुनरे का किन हृत्यपिशब्दार्थः । चेतः हृदयम् । 'चिसं तु देतो हृदयम्' इत्यमरः । अन्यथाबू सि अन्येन प्रकारेणान्यथाअन्यथाभूतावृत्तिर्वर्तनं यस्य तत् अन्यथावृत्ति वृत्तिर्वनजीवने' इत्यमरः । भवति जायते । प्रमाद्यत इत्यर्थः ॥ ११॥ ५२ अन्वय- ( यतः ) मेघालोके सुखिनः अपि वेतः अन्यथावृत्ति भवति ( ततः ) तावत् निकुर्वन् (अहं) स्तनितमुखरं विद्युदुद्योतहास: द्विरदसदृशः मेघः स्य चित्तक्षोभान् कुर्वे, पश्चात् च प्रचलितधृति एवं ही चित्रं हनिष्यामि । अर्थ —चूँकि मेघ का दर्शन होने पर सुखी व्यक्ति का भी चित्त अन्य प्रकार की प्रवृत्ति बाला हो जाता है, अतः तिरस्कार करता हुआ में गर्जनाओं से भयङ्कर ध्वनि युक्त, विद्युत् के उद्योत से असमान शरीर वाले मेघों से इसके ( भगवान पार्श्व के ) चित्त में क्षोभ उत्पन्न करूंगा । अनन्तर प्रकम्पित धैर्यं वाले इसे ( बड़े हर्ष की बात है ) विचित्र उपाय से मार डालूंगा व्याख्या - जब मेघ का दर्शन होने पर ( प्रणयी जनसहित ) सुखी व्यक्ति का चित्त भी विकृत हो जाता है तो एकाकी व्यक्ति का तो कहना ही क्या है ? अतः भयङ्कर गर्जनाओं तथा बिजली से प्रकाशमान शरीर वाले मेघों से में ( यक्ष ) इस पार्श्वनाथ के मन को शुब्ध करूँगा, जिससे इसका धैर्य स्थिर नहीं रहेगा और तब मैं बड़ी सरलता से विचित्र उपाय से इसे मार डालूंगा । ध्यायन्नेयं मुनिपसभणीन्मिष्ठुरालाप शौण्डो, भो भो भिक्षोभणतु स भवान्स्वान्तमन्तनिर्मन्छन् ।
SR No.090345
Book TitleParshvabhyudayam
Original Sutra AuthorJinsenacharya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy