________________
५०
पार्श्वभ्युदय इति हन्तुकामः । 'तुमो मनस्कामः' इति मकारस्य लुक् । स्फूनिवजालमुकः स्फूर्जतीति स्फूर्जन । टुबोरफूविनिर्घोष' इति शतृत्यः । जलं मुश्चतीति जलमुक । सन् मोक्षणे दिनप्त्यः । नवश्चासी जलमुक् च नव-जलमूक् । 'नूतने नवः' इत्यमरः । रफर्जेश्चामौ म चेति पुनः फर्मधारयः । तस्य प्रवनभिनवमंघख्य कालिमानं कालस्य श्यामलस्य भावः कालिमान श्यामलत्वम् । 'पृथ्वादेर्वेभन्' इति भावे इमन्त्यः । 'कालपामलमेनकाः' इत्यमरः । वषानः घसे इति दधानः दधत् । 'सन्दीति' आनशत्यः । कोतुकाधानहतो हर्षोपादान कारणस्य | अथवा जासर्गकारणेन स्वमनोहर्षोत्पादनिमित्तमिति हेती का। 'कौतुकं वाभिलाषे स्यादुत्मवे पमहायोः' इति विश्वः । तस्य मुनेः । पुरः अग्रे । 'स्यारपुरः पुरतोऽग्रतः' इत्यमरः । कथमपि गरीयसाप्रयत्नेनेत्यर्थः । 'शानहेतुबिठायामधिकथमित्य न्ययम् । 'कयमास्तिथाप्यन्तं यत्नगौरवबाघयोः' इत्यभिधानात् । स्वित्वा आस्थाय ।।९।।
किञ्चित्पश्यन्मुनिपमनघं स्वात्मयोगे निविष्ट, गाढासूयां मनसि निदधत्तद्वधोपायमिच्छन् । क्रूरो मृत्युः स्वयमिव वनस्वेदबिन्दून्सरोषा
वन्सपिश्चिरमनुचरो राजराजस्य वध्यो ||१०|| किञ्चिदित्यादि । स्वात्मयोगे स्वस्थात्मा तस्य योगस्तथोक्ता नस्मिन् स्वएकरूप याने 1 'आत्मा प्रस्नो धृतिबुद्धिः स्वभावो महवमं च' इत्यमरः । मिविष्टं निविशति स्म निविष्टस्तम् । अमचं न विद्यते अघं पापं यस्य सः सम् । 'कलुष वृजिनैनोत्रम्' इत्यमरः । अनेन निरपराधकत्वं सूख्यते । मुनिपं मुनीन्पातिमुनिपस्तम् हितोपदेशेन परमपद प्रापकमित्यर्थः । किष्मित ईषत् । 'किञ्चिदीषन्मनागल्पे' इत्यमरः । पश्यन् अवलोकयन् । मनसि मानसे । गावास्यां दृढाक्षान्निम् । 'गाव शतवानि च ।' 'असूया तु दोषारोपो गुणेष्वपि ।' इत्युभयत्राप्यमरः । निवपत् निदधातीति निदधत् स्थापयन् । स्वयम् आत्मब । 'स्त्रयमात्मनि' इत्यमरः । अध्ययत्वात्मर्वविभक्तिषु प्रयुज्यते । मृत्युरिव यमबत् । करः वानकः । 'नृशंसो घातकः क्रः इत्यमरः । षोपायम् सम्म मुनेः बषस्य हिमनस्य उपायः चिकित्सा तथोक्तस्तम् । 'उपायः कर्म चेष्टा प पिकित्सा च नवक्रिया' इत्यमरः । ज्छन् इच्छतीति इछन् । षु इच्छायामिति पातोः। यंगमिषोः शिच्छः' इलि शिमछादेशः तस्मात् शत्रस्यः। रोषात् क्रोधात् । स्व. बिन्दून धर्माम्दुलनान् । 'धर्मो निदाधः स्वेदः स्यात्' 'पृषन्ति बिन्दु पृषताः पुमांसो विनुषः स्त्रियाम्' इत्युभयत्राप्यमरः । वहाँ परन् । अन्तर्वाष्पा अन्तस्तम्भिताभुः राजराजस्य राजानो पक्षाः । 'राजा प्रभो नृपे चन्द्रे यो योशचन्द्रयोः'