________________
पाश्र्वाभ्युदय हैं। कमठ को यहाँ नील लेक्ष्या बाला कहा गया है। वर्ण की अपेक्षा उसे नीलवर्ण भी कहा जा सकता है। कमठ पर्वत के लताकुञ्जों से दूर ऊंचे स्थान पर तपस्या कर रहा था।
इस श्लोक में आषाढस्य प्रथमदिवसे के स्थान पर कुछ टीकाकारों ने आषाढस्य प्रशमदिवसे पाठ माना है । आषाढस्य प्रथमदिवसे का अर्थ होगाआषाक के प्रथम दिन । आषाढस्य प्रशमदिवसे पाठ मानने वालों का कहना है कि आगे 'प्रत्यासन्ने नभगि' के रूप में श्रावण मास की समीपता अतलाई गई है, जो कि प्रशमदिवसे पाठ मानने पर ही उत्पन्न हो सकती है, अतः प्रशमदिवसे पाठ मानना चाहिए । प्रथमदिवसे मानने वालों का कहना है कि ऐसा मानने पर भी मास की प्रत्यासत्ति तो रहती ही है, क्योंकि आषाढ के बाद अव्यवहित रूप से श्रावण मास ही आता है।
यश्चाबद्धभ्रकुटिफुटिलभूतटो जिलवक्रः, क्रोधावेशाज्ज्वलवपधनो भ्रातरं तं तदानीम् । स्नेहोद्रेकाच्चरणपतितं नापवृष्टिविरुधे,
वप्रक्रोडापरिणतगजप्रेक्षणीयं ददर्श ।। ८॥ पश्चेत्यादि । सवामी तदर्शनावसरे । 'सदतह्म'धुनेदानीतानी सद्यः' इति काले साधुः यः कमठः । आषाभ्रकुटि कुटिलभूतहः भाबक्षा रचिता प्रकुटिदर्शनविकारजो भूभङ्गविशेषो यस्य तत् । 'भ्र वोएष कुटिकुस' हति हस्थः । कुटिले च ते बौ च तथोक्त नमोस्तटम् आबद्धं भ्रफुटिकुटिलभू तटं यस्य स तथोक्तः । 'आविद्धं कुटिल भुग्ने बेल्लितं वक्रमित्यपि' इत्यमरः । जिल्लावक्र: जिन्ह वक्र धनं मुखं यस्येति बहुवी हिः । 'जिह्नस्तु टिलेऽलसे।' वक्रास्ये वदनं तुण्द्वम् इत्युभयत्राप्यमरः । क्रोधावेशात् क्रोधस्य कोपस्थावेशात् अवतारात् । कोपक्रोधामर्षरोष' इत्यमरः । स्वलवपघनः ज्वलतीति ज्वलन् । 'शतृत्यः' ज्वलानपधनो यस्य स तथोक्तः । 'अङ्ग प्रतीकोऽवयवोपचनः' इत्यमरः । अपवृष्टिः विमुखदर्शनः सन् । स्नेहोरेकात् स्नेहस्य प्रेम्णः उद्रकात् प्रादुर्भावात् । 'प्रेम स्नेहः' इत्यमरः । वरणपतिसं चरणयोः पतित विनतम् । पदधिचरणोस्त्रियाम् इत्यमरः । वप्रक्रीडापरिणतन्त्रप्रेक्षणीयं बप्रक्रीडा उत्सातकेलयः । उत्खातकेलि. शृङ्गारबंप्रक्रीडा निगद्यते इति शब्दार्णवः । तासु परिणतः तिर्यग्वन्तप्रहारस्तु गषः परिणतो मतः इति हलायुधः। स पासो गजपति कर्मधारयः । प्रेलित योग्यः प्रेक्षणीयः वप्रक्रीडापरिणतगजश्वप्रेक्षणीयो दर्शनीयस्तम् । 'गौणस्तेन' इति समासः तत्पुरुषः कर्मधारयो वा । # मातर मरुभूति । भिवाम् विनष्टोस्कः