________________
પ
प्रथम सर्ग
पर्यटन् । अट् गताविति धातोः शतृत्य: अध्यभारतः मार्गायस्तः । 'अयनं वमाध्वन्यातः पदवी सृतिः' इत्युक्तेः । आवाढस्य आषाश्या चन्द्रोपेतया युक्ता पौर्णमासी आपाठी 'चन्द्रोपेतात्काले' इत्यण । टिठणि इति ङी । आषाढी पौर्णमासी अस्यास्तीत्याबाठो मास: । 'सास्य पौर्णमासी' इत्यण् । लस्य प्रथमदिवसे प्रतिपहिने | आश्लिष्ट सानुम् आश्लिष्टम् आक्रान्तं मानुपर्वतस येन स तथोक्तस्तम् । 'स्नुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । उच्चः अनल्पम् | "महत्युच्चे:' इत्यमरः । मेधं वारिवाहम् । यथा येन प्रकारेण । यत्तदोनिस्पसम्बन्धात्तथेति गम्यते । यत्तद्वदितिशेषः । 'व वा यथा तथैवैवं साम्ये इत्यमरः । धूमप्रसवपुषं धूमेन प्रततम आवृतं वपुः शरीरं यस्य स इति बहुपदो बहुवी हि विस्तृतं प्रततमिति । 'गाये वपुः संहननम्' इत्यभिधानात् । पचाग्निमध्यगतत्वादिति भावः । मौललेश्यं नीला लेश्या परिणामविशेषो यस्य तम् । पंच कम च अतिकुपर्वतनिकुजे । अद्रिगोश गिरिप्रायाचलरील शिलोवयाः । 'निकुकुञ्जी वा क्लीवे' इत्युभयत्राप्यमरः । कतिपयथः कियद्भिः 'पटकति पयात् यत्' इति व्ययः । कतिपयानां पूरणाः कतिपयथाः त एव कतिपय'चकास्तैः । वासरेः दिवसैः । दूरात् दविष्ठप्रदेशात् । अपश्यत् ददर्श । दृशु प्रेक्षणे । इति घातलंडि " पालामा" इत्यादिना पश्यादेशः ३॥७॥
अन्वय --- गिरिवननदी: कृच्छ्रात् पर्यटन् अध्वश्रान्तः सः अपि आषाढस्य प्रथमदिवसे आरिष्टसानु मेघं यथा घूमप्रततवपुषं नीललेश्यं यं च कतिपयथः वासरे। -अद्रिकुजे दूरात् उच्चैः अपश्यत् 1
अर्थ - पर्वत, वन और नदियों में अत्यधिक कष्ट से भ्रमण करते हुए, घूमने से थके हुए उस मरुभूति ने भी आषाढमास के प्रथम दिन पर्वत की चोटी से सम्बद्ध मेघ के समान धूम से व्याप्त शरीर वाले, नीलवर्ण ( दुष्ट अभिप्राय वाले ) जिस कमठ को कुछ दिनों के बाद पर्वतकुञ्ज में दूर से ऊँचे स्थान पर देखा ।
धयाख्या -- पहाड़ चढ़कर, नदियाँ पारकर और जंगलों में भ्रमण कर मार्ग के अत्यधिक कष्ट को झेलते हुए उस मरुभूति ने कुछ दिनों बाद आषाढ मास के पहले दिन कमठ को देखा । धुर्ये से व्याप्त शरीर वाला बह कमठ पर्वत की चोटी से सम्बद्ध मेघ के समान लग रहा था। वह नील लेश्या वाला था । कषाय के योग से अनुरञ्जित योग प्रवृत्ति को लेश्या कहते हैं । ये लेश्यायें छह प्रकार की होती हैं- कृष्ण, नील, कापोत, पीत, पद्म और शुक्ल । इनमें पूर्व पूर्व की अपेक्षा आगे आने वाली लेव्यायें विशुद्ध होती १. प्रशमदिवसे ।