________________
प्रथम सर्ग
४३.
तस्यास्तीरेमुद्हरुपलवान्नवंशोषं प्रशुष्यन्नुवाहस्सन्परुषमननः पञ्चतापं तपो यः । कुर्वन्न स्म स्मरति जडधीस्तापसानां मनोज्ञां, स्निग्धच्छायातरुषु यति रामगिर्याश्रमेषु ।। ४ ।। तस्या इत्यादि । कमठः जडनीः मन्दबुद्धिः । तस्याः सिन्धुनद्याः । तोरे माले i मः पुनः । बुदः शादी कर माः' इत्यमरः । उपलवान उपलोऽस्यास्तीति उपलवान् 'अस्यास्ति' इति मतुः । 'मान्तोकान्तः' इति वः । 'उगिदः' इति नम् । 'न्यक' इति दीर्घः । दृशदं धरन् । ऊध्वंशोषं प्रशुष्यन् । ऊर्ध्वशोष प्रशष्यतीसि ऊर्वशोषं प्रशष्यन् । 'शातत्यः ।' 'त्युिः शुषः' इति णम् | आतपेन सन्तप्यमानमस्तकाद्य वयवः सन् । उदाहः उद्गती बाहू यस्येति बहुव्रीहिः। उद्धृतभुजः । “भुजबाहू प्रवेष्टो दोः' इत्यमरः । परुषमननः पर्ष कठिनं मननं चिन्तनं यस्मेति बहबीहिः। 'निटरं कठिनम्' इत्यमरः । पञ्चतापं. पश्चतापाः यस्मिन्निति बहुब्रीहिः 1 तपः तपश्चरणम् । पञ्चाग्निमध्यस्थितिरूपं कायमानशोषणमिति यावत् । कुर्वन् करोतीति कुर्वन् स । म'धन् । 'शतृत्यः' 1 स्निम्वच्छायात स्निग्धाः सान्द्राः छायातरयः नमेरुवृक्षाः येषु नेषु । सुषवसतियोग्यस्त्रित्यर्थः । 'स्निग्यं तु ममणे सान्द्रे' 'छायावृक्षो नमेरुः स्यात्' इत्युभयत्र शब्दार्णवः । रामगिनिमेषु गिरिनामपर्वतस्थिततापसाय मेषु । तापसाना तपशि नियुक्तास्तापसारतेषाम् । मनोशा रम्याम् । 'मनोज्ञं मञ्ज मजलम्' इत्यमरः । वसति स्थानम् । म स्मरति स्म न ध्यायति स्म । 'स्मे च लिट्' हति भूतानथतनेर्थे लिट् । मनसाभि नास्मरदिस्यभिप्रायः ||४||
अन्वय--यः जड़धी : उपलवान् अवशोषं प्रशुष्यन्, तस्याः तीरे उद्वाहः सन् पश्चतापंतपः मुहुः कुर्वन् परुपाननः रामगिर्याश्रमेषु स्निग्धच्छायातरुषु तापसानां मनोज्ञां वसति न स्मरति स्म ।
अर्थ-जो जड़ ( मन्द ) बुद्धि वाला ( मूर्ख ) पत्थर को लिए हुए, शरीर के कारी भाग में स्थित मस्तक आदि अवयवों को आतप से सन्तापित करता हुजा, उस सिन्धुनदी के किनारे दोनों भुजाओं को ऊपर कर पञ्चाग्नि तप को बार बार बारता हुआ, कठोर निन्तन करता हुआ
१. अत्र तापसानां मिथ्यातपस्विनां सम्बन्धि पंचाग्निमध्यस्थितिरूपं तपः कुर्वन्
मनोशा सकलभोग्यद्रव्यजातरितत्वेन रमणीयां वसति सदन "बसती रात्रिवेश्मनोः" इत्यमरः ॥ नास्मरविश्यपि भाति ।