________________
पाश्र्वाभ्युदय था । जिनकी आत्मा महान होती है, वे महात्मा कहे जाते हैं । महात्मापर्ने के भाव को माहात्म्य कहते हैं ।
यो निर्भत्सैः परमविषमैर्घाटितो भ्रातरि स्वे, बद्ध्वा वैरं कपटमनसा हा तपस्त्री तपस्याम् । सिन्धोस्तोरे कलुषहरणे पुण्यपण्येषु लुब्धो,
यक्षश्चक्र जनकतमयास्नान पुण्योदकेषु ||३|| य इत्यादि । मः यक्षः भविष्यदेवः कमठः । परमविपर्मः परमाश्यते विषमाचतः । निर्भः धिक्कारैः । पारितः पुराग्निष्कासितः । स्वे स्वकीये । भ्रातरि सहोदरे । और विद्वेषम् । अथ्वा विधाय । सपस्वी तापसोभूत्वा ! तपोऽस्यास्तीति तपस्वी । 'तपस्नग्माया-' विन् 'त्यः स्तमत्वर्थः' इति पदसध्यायां भावात् रीत्वोत्वाभावः । पुण्यपण्येषु पुण्यमेव पण्यमापणयोग्यवस्तु येषां तेषु । 'स्याद्धर्ममस्त्रियां पुण्यम्' "विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिष' इत्युभयवाप्यमरः । बनकसनयास्नान् पुण्योदकेषु जनकस्य राज्ञः तनघा सीतादेवी तस्याः स्नानमभिषेचनम् तस्य पुष्पाणि पुण्यानीव पुण्यानि परमपतिवतासंस्पर्शात् पुण्यरूपाणि उदकानि जलानि तथोक्तानि तेषु । अत्रोदक शम्दस्य बहुवचनं कूपसरोपीषिकावितीर्थविशेष सूचयति । लुधष, अभिलाषकः । स्नानपानापयोगमिच्छन्नित्यर्थः । 'लुब्धोऽभिलाषुझः' इत्यमरः । कलुषहरणे पापापस रणनिमिते । 'कलुपं वृजिननोघमहो दुरितदुष्कृतम्' इत्यमरः । सिन्धोः सिन्धुनामनद्याः । तोरे कूले । 'कूलं रोघरच तीरं च' इत्यमरः । कपटमनसा कपटेन युक्ते मनस्तथोनतं तेन 'कपटोऽस्त्रो व्याजदम्भोपधयः' इत्यमरः । तपस्या 'नमोवरिवस्तपसः मयच्' इति क्यच त्यः । रुपस्या तपश्चरणम् । चक्रे विदधे । हा हन्त । हा विषादात्तिषु' इत्यमरः ॥३॥
अन्वय-यः परमविषमैः निर्भरः पाटितः । सः अर्य) यक्षः स्वभ्रातरि वर बवा पुण्यपण्येषु जनकतनयास्नानपुण्योदकेषु लुब्धः सिन्धोः तौरे कलुषहरणे तपस्वी हा ! कपटमनसा सपस्यां चने । ___ अर्थ-जो अत्यधिक विषम धिक्कारों से अत्यधिक दुःख को प्राप्त हुआ था अथवा बाहर निकाल दिया गया था, ऐसे उस यक्ष ने अपने भाई से वैर बांधकर लोभयुक्त हो ( सकाम भावना से ) पुण्यवानों के द्वारा क्रय ( ग्रहण ) करने योग्य, सीता के स्नान करने से पवित्र जल का इच्छुक होकर सिन्धु नामक नदी के पापों का हरण करने वाले तीर पर खेद की की बात है, कामट मन से तपस्या की।
भावार्थ--राजा द्वारा निकाले जाने पर दुःखी होकर उस यक्ष के जीक ने तपस्या की।