________________
प्रथम सर्ग
स्वकीये । स्वं विष्वात्मीय इत्यमरः । विमाने---व्योमयाने 'व्योमयानं विमानोस्त्री' इत्यमरः । स्थिति सति-तिष्ठति स्मेति स्थितवान् । 'क्तक्तवत' इति क्तवतुप्रत्ययः । तस्मिन् । स्तम्भित इत्यर्थः । अस्तीति सन् ‘शतृत्य नमरत्योः' इत्यरलुक् । तस्मिन् प्राक् पूर्वभवे । विद्युतपतिना विश्रुतो विमुक्तः पतिर्भर्त्ता यस्य तथेति वसः । तेन । भ्रातुः मरुभतेः कालनेण भायंया वसुन्धरया । 'कलनं श्रोणिभार्ययोः' इत्यमरः। भर्तः अरविन्दराजस्य। 'भर्ता धातरि पोष्टरि' इत्यमरः । वर्षभोग्घेण वर्ष भोग्योवर्षभोम्यः । 'कालावनोः' इति द्वितीया समासः । तेन शापेन आज्ञया अस्तंगमितमहिमा अस्तं नाशं 'अस्तमदर्शने' इत्थमरः । गमितः प्रापितो महिमा माहात्म्य यस्य सोऽस्तंगमिलमहिमा । मानेन सह वर्तते इति समानः 'चान्यार्थे' इति सहस्य सभावः । साहंकारः । गर्योऽभिमानोऽहंकारों मानश्चित्तसमुन्नतिः इत्यमरः । यो ज्याषान् अप्रजः । 'वर्षीयान्दशमीज्यायान्' इत्यमरः , कभू अजनिष्ः । ७ दम-fivirie प्रजा. विमान! स्मात् । विचारात् विभंगज्ञानादित्यर्थः । लम्पसंशः प्राप्तपूर्वभवरमरणः सन् । 'लम्ध प्राप्त विन्तम्' । 'सज्ञा स्याच्चेतना नाम' इत्युभयत्राप्यमरः । अकुटिविषम भ्रकुट्योः क्रोधोद्भुतभ्र विकारयोः विषमे कुटिलं यथा भवति तथा । 'प्रकुटि कुटिन कृष्टिः स्त्रियाम्' इत्यमरः । प्रेक्षाच अद्राक्षीत। ईक्ष दर्शने इति धातुः । 'दपाय' इत्याम् । कुमो योगे लिट् ॥२।।
अन्वय-तन्माहात्म्याम् स्वे विमाने स्थित वति सति विभागात् लब्धतंज्ञः समानः, प्राक् वियुतपतिना भ्रातुः कलत्रेण यः ज्यायान् ( शाः) मभूत् ( तेन ) वर्षभोग्येण भतु: शापेन अस्वङ्गमितमहिमा भ्रकुटिविषं प्रेक्षाञ्चक्रे ।।
अर्थ- भगवान पार्श्व के माहात्म्य से अपने विमान के स्थित हो जाने पर उसने विचार कर विभङ्गावधि ज्ञान से ) उन्हें पहिचान लिया । पूर्वजन्म में जिसका पति त्रियुक्त हो गया था या दूर चला गया था ऐमी भाई मरुभूति की पत्नी ( वसुन्धरा ) के कारण जिसे बहुत बड़ा बहिनिष्कासन रूप दण्ड मिला था और अनेक वर्षों में भोगे जाने वाले राजा अरविन्द के बहिनिष्कासन रूप दण्ड से जिसका गौरव नष्ट हो गया था, ऐसे उस अभिमानी देस्य ने उन्हें भयजनक दृष्टि से ( भौंह चढ़ाकर ) देखा।
व्याख्या-मरुभूति जब युद्ध के लिए गया था तन्त्र उसकी पत्नी के साथ उसके भाई ने सहवास किया था। जिसके कारण राजा ने उसे बाहर निकलने का दण्ड दे दिया था। इस दण्ड के कारण दैत्य के जीव का पूर्वजन्म में गौरव नष्ट हो गया था 1 अत: उस दैत्य ने जब अपने भाई को 'पार्श्वनाथ के रूप में देखा तो क्रोधजन्य विकार के कारण उस पर भौंहें चढ़ा ली। पार्श्वनाथ के माहात्म्य से उसका विमान आकाश में रुक गया