________________
पार्वाभ्युदयकाव्य सटीकम्
टीकाकारस्य मंगलापरणावि श्रियं विदध्याद्विमला सतां स श्रीपार्श्वनाथो नतसेन्द्रनाथः । यद्देहमावेष्ट्य रराज भोगी क्षणभेषामितनोरलाहे ॥१
जिनसेनमुनीशेन कृतस्य कविवेधसा । पाश्र्वाभ्युदयकाव्यस्य टोकां वक्ष्ये स्वशक्तितः ॥२॥ नामूलमाश्रयन्तोषन्नापि प्रस्तुतमुत्सृजम् ।
सर्वमन्वयरूपेण विवृणोमि मुक्तिभिः ॥३॥ अथ कथावतारः कथ्यते
इन्हेंब भरतक्षेत्रे सुरम्यविषये पौदनपुरे अरबिन्दनृपतिः भुवं पूर्व पालयति स्म । तदा विश्वमूतिनाम्नो द्विजन्मनोऽनुदर्याश्च तनयो कमठमरुभूतिसंज्ञको तद्भपतेर्मविपदं प्राप्तौ । तयोः क्रमेण वरुणा वसुन्धरा च भार्य बभवतः। तयोः कनीयान् मरुभूतिः कदाचित् वजबीरिपुराजविजयाय निजस्वामिनारविन्दभूपनामा' जगाम । तवा लब्धावसरो दुराचारो ज्यायान् कमठ स्वभार्यावरुणामुखेन वसुन्धरां भ्रातपत्नीमङ्गीकारयामास किल । राजा विपक्षविजयाऽनन्तरं स्वपुरा. गमने तत्ति ज्ञात्वा भ्रातपत्नौमितस्य का वाजेति मरुभूत्ति पृष्ट्वा ( श्रुत्वा ) तद्वचनानुसारेण पुर प्रवेशात्पूर्वमेव भृत्यमुत्रेन दुःसहामानां कारयित्वा अस्मच्चक्षुविषयो माभूति पुरात्कमळं निर्धारयामास | सोऽपि भ्रातरि .दो वनं गत्वा तापसवृत्ति बभार । अथ मरुभूति रागत्य भ्रातृवार्तामाकलय्य पश्चात्तापाद्गस्था तमन्त्रिम तरकोपशमनाय पादयोरानमस्तेनैव क्रोधाग्धेनमस्तकस्थ शिलापातेन मारितः । एवं भवान्तरेप्यपि तेनैत्र मतिम् मत्वा कश्चिदभवे तीर्थंकरनाम सम्वाऽव काशी विषय वाराणसीनगर्यो विश्वसेन महाराजस्य ब्राह्मोदेयाश्च सूनुः पञ्चकल्याणाधिपतिः पार्श्वनाथनामा मरुभूतिचरस्तीर्थकरो बभूब । कमठचरस्तु चिर मसारे भ्रमित्या शम्बर नामा ज्योतिरिन्द्रो भूत्वा स्वरविहारसमये परिनिष्क्रमण कल्याणाऽनन्तरं प्रतिमायोगस्थितं तन्मुनीन्द्रं विलोम प्राक्तनविरोधेन घोरोपमर्ग चकारेत्यादि कथा सङ्गति विस्तरेण तरपुराणेऽवगन्सब्या । अत्र ज्योतिरिन्द्रस्य शम्बरस्यास्य दैत्यन्द्रत्वं पक्षन्द्रत्वं वा तस्यालकापुरवासित्वं वर्षमात्रानुभवनीय स्वभशापप्रभृति सर्वच परकाव्यानुसरणमात्रस्वातु काल्पनिकतयोपगम्म अतीतवर्तमानभवयोरभेदभावन प्रबन्योऽयं विरचिसो बुद्धिमद्भिरवसेयः ।।
अथ भगवान् जिनसे नाचायः प्रथम पावेष्टितान्युपक्रमन् आशोर्नमस्क्रिया वस्तुनिर्देशी वा कृतेर्मुखम् इति वचनाद्वस्तुनिर्देशेन कथा प्रस्तौति१. अमा सहेत्यर्थः । २, निरकासयत् ।।