________________
चतुर्थ सर्ग
३३३
ल्ययोः” इत्यमरः । कमठवजनाचे कमञ्चरासुरनायके । भक्तिन भक्त्या नमनशीलेन इत्थम् अनेन प्रकारेण । अनुनयति सति अनुनीयत्यनुनयन् तस्मिन् राति प्रणामादिविनयशीले सति । अनुशयतप्तात् पश्चातापेन सन्तसात् । निजचित्तात् स्वहृदयात् । विशतः चिरात्प्राप्तः वैरबन्धः विरोधसम्बन्धः । सन्ततालेन प्रवृद्धवामाम्बुव्याजेन । " पदं व्यतिकरं लम्" इति धनञ्जयः । ध्रुवं निश्चयेन गलति स्म चव्यति स्म ॥ ६६ ॥
अन्वय – नागराजन्यसाक्षात् कमठदनुजनायें भक्तिनम्रण मूर्ध्ना इत्थं अनुनयति सति अनुशय तप्तात् निजचित्तात् चिरात्तः बरबन्धः मन्तनाश्रुच्छलेन वं गलति स्म ।
अर्थ- सर्पाधिराज के समक्ष कमठ के जीवधारी दैत्यनाथ के भक्ति से नम्रीभूत सिर से इस प्रकार प्रार्थना करने पर पश्चाताप से सन्तप्त उसके चित्त से चिरकाल से चला आया वैरभाव निरन्तर ( गिरते हुए ) आँसुओं के बहाने निश्चित रूप से गल गया । केवलज्ञानान्तरमुद्भूतानतिशयानभिधातुमुपक्रमते
1
अथ सुरभिसमीरान्दोलितैः कल्पवृक्षैः, समममरनिकायाः पुष्पवृष्टि वितेनुः । अविरलनिपतद्भिः स्थविमानैनिरुद्धा,
नव जलद विलिप्ते वैक्ष्य तासौ तदाद्यौः ॥ ६७॥
अथेति । अब अनन्तरे । अमरतिकाया देवसमूहाः । सुरभिसमोरम्न्दोलितैः सुरभिणा प्राणतर्पणयुक्तेन समीरेण वायुना आन्दोलिले कम्पितः । कल्पवृक्षः सुरनुमैः । समं साकम् | पुष्पवृष्टि प्रसूनवर्षणम् । वितेनुः वर्षुः । तवा तदवसरे । अविरलनिपतद्भिः अविरल निरन्तरं निपतन्त्यवतरन्तीति तयोक्तास्तः । स्थेविमानः स्वर्व्योमयानेः । " स्वर्गे पुरे च लोके स्वः" इत्यमरः । निवद्धा व्याप्ता । असो द्यौः । एतन्नभः । "द्योदियो द्वे स्त्रियामत्रम्" इत्यमरः । नवजल विलिप्तेव प्रत्यग्रमेघेन लेषिते । ऐक्यत दृश्यत ॥६७॥
अर्थ -- अथ सुरभिसमीरान्दोलितैः कल्पवृक्षः समं निकरनिकायाः पुष्पवृष्टि वितेनुः । तदा अविरल निपत ि- स्वैर्विमानः निरुद्धा असो द्यो: नवजलदनिलिमा
इक्ष्यत ।
अर्थ - अनन्तर सुगन्धित वायुओं के कँपाए गए कल्पवृक्षों के साथ देव समूहों ने फूलों की वर्षा की। तब निरन्तर उड़ते हुए दिव्यविमानों से रोका गया यह आकाश नये मेघ से लीला गया सा दिखाई देने लगा । १. विलिप्तवेक्ष्यता ।