________________
पाश्वभ्युदय
विशेष - योगिराद् पण्डिताचार्य ने अविरल निपतद्भिः का अर्थ निरन्तर उत्तरते हुए किया है।
३३४
सपदि जलदमुक्तैः सान्द्र गन्धाम्बुपातेमंधुपगणविकीर्णे राश्वसत्क्ष्मा क्षतोष्मा । वियति मधुरमुच्चैर्दुन्दुभीनां च नादः, सुरकरतलगूढास्फालितानां जजुम्भे ॥ ६८ ॥
सपदीति । जलवमुक्तः वारिवाहेण वृष्टः मधुपर्णविकर्णः मधुपानां अमराणां गणैः श्विःत्रिकीर्णैः व्याप्तं । सामान्यान्युपातः निरन्तरैः गन्धेन युक्तानामम्बूनां पालैः सेकैः । सतोष्मा क्षतः कष्मा यस्याः सा शान्तोष्णा व भूमिः | 'क्ष्मानिर्मेदिनी मही' इत्यमरः । सपदि शीघ्रम् । भववसत् उदजीवत् । सस्यादिशोभावती बभूवेत्यर्थः । विथति आकाशे । सुरकरतलगूढा स्फालितानां सुरकरतल: निर्जरपाणितले: गूढं । गुप्तम् अस्फाखितानां ताडितानाम् कुन्दुभीनां भेरीणां 'मेरी स्त्री दुन्दुभिः पुमान् । इत्यमरः । नाश्च निनदोऽपि । मधुरं श्रुतिसुखं यथा तथा । उच्चैरधिकं । बजु जु भते स्म ॥ ६८ ॥
अन्वय-- जलदमुक्तैः मधुधगण विकीर्णेः सान्द्रगन्धाम्बुपात: क्ष्मा सत् वियति सुरकरतलगूढास्फालितामां दुन्दुभोनां ताः मधुरं उ
अर्थ -- मेघों से छोड़े गए, फैले हुए भौरों के समुदाय से युक्त, घने, · सुगन्धित जल की दृष्टि से विनष्ट ताप वाली पृथ्वी शीघ्र ही सुखी हो गई तथा आकाश में देवताओं के हाथों से एकान्त में ताडित दुन्दुभियों का मधुर शब्द अत्यधिक रूप से बढ़ गया 1
विशेष – पोगिराट् पण्डिताचार्य ने आश्वसत् का अर्थ उद्जीवत् किया है और इसका तात्पर्य यह बतलाया है कि पृथ्वी धान्यादि की शोभा से - युक्स हो गई।
सविद आश्व जजृम्भे ।
इति विदितमहद्धिं धर्मसाम्राज्यमिन्द्राः, जिनमवनतिभाजो भेजिरे नाकभाजाम् । शिथिलित वनवासाः प्राक्तनों प्रोज्झ्य वृति, शरणमुपययुस्तं तापसा भक्तिनम्राः ॥ ६९ ॥
इतीति । कथितोपलक्षणात् चतुस्त्रिंशदतिशयेः । विदितमद्धिं विदिता प्रतीता · महती ऋद्धिः सम्पदा यस्य तम् । धर्मसाम्राज्यं संसारसमुद्रे मग्नान् जन्सून् उत्य