________________
३३२
पावाभ्युदय भक्त्या जिनविनमसः पापर्यतत्प्रसाक्षत्,
मा भूवेवं क्षणमपि सखे विधता विप्रयोगः ॥६५।। यदिति । सत्तस्मात् कारणात् । मुने भो सर्वज्ञ । मौढपात अशानात् । ग्यार्य नसनमार्गम् । उल्लङ्घ्य मे मम । वाचो वचसां यत् यह बिलसितं बहुलं विहितम् । तत् निन्दित सं निन्दित स्थो यस्य तत् तथोक्तम् । "स्वी झातावात्मनि स्वं त्रिवल्पीवे स्वोऽस्त्रियां धने' इत्यमरः । दुष्कृतं च पापमपि । उपसर्गाजित मिति पोषः । 'अहो दुरितदुष्कृतम्' इत्यमरः । मिथ्या असत् अभावरूपमित्यर्थः । भवतु अस्तु । जिन भो विजयिन् । त्रयोविंशति तीर्थकर परमदेव । सखे भो मित्र । पाश्वं भो पावजिन । भक्त्या गुणानुरागण । पादौ चरणाम्भो रहे । विषमतः विनमतीति विनमस्तस्य नमस्कुर्वतः नमस्यतो वा। ये मम । सासापात् तयोः पादयोः प्रसादात् प्रसन्नत्वात् । "प्रसादस्तु प्रसन्नता" इत्यमरः । एवम् इत्यम् । विचुता विदोबोधस्य । विद्धाने ज्ञातरित्रिषु" इत्यमरः । “छुत' दीप्तौ" त्रिवन्तः । सया सम्यग्ज्ञानेनेत्यर्थः । विप्रयोगः विश्लेषः । क्षणमपि अल्पकालमपि । मा भूत मा जनि ॥६५॥ पादवेष्टितानि समाप्तानि ।।
अन्यय-मुने जिन पार्श्व सखे ! यत् मौळयात' न्यायं उल्लङ्घ्य मे वाचां बहुविलसितं भक्त्या पादौ विनमतः मे तत्प्रसादात् तत् मिथ्या भवतु, निन्दित स्वं (में) दुष्कृतं च (मिथ्या भवतु) । एवं क्षणं अपि वियता विप्रयोगः मा भूत् ।। ___ अर्थ है मुनि, मित्र पार्श्व जिनेन्द्र ! मूढ़ता के कारण न्याय का उल्लंघन किए हुए मैंने जो वाणी से अनेक प्रकार की चेष्टा की, अनुराग से आपके दोनों चरणों में झुके हुए मुझ शम्बरासुर की आपके दोनों चरणों के प्रसाद से वह चेष्टा मिथ्या हो। जो स्वयं गहित (निन्दित) है, ऐसा मेरा पापकर्म भी मिथ्या हो। इस प्रकार क्षणभर भी मेरा आत्मस्वभावरूप सम्यग्ज्ञान से वियोग न हो ।
इतः कतिपयानि चूलिकापद्यान्याह-- अनुनयति सतीत्थं भक्तिनम्रण मृर्जा, कमठदनुजनाथे नागराजन्यसाक्षात् । ध्रुवमनुशयतप्ताद्वैरबन्धश्चिरातः, स्म गलति निजचित्तात्सन्तताश्रुच्छलेन ॥६६॥ अनुनयसीति । नागराजम्मसाक्षात् नागानां राजानः खरगेन्द्राः तेषामपत्यानि नागराजन्याः । “जातौ राज्ञः" इति यः । "येनोऽयें" इति इत्पनोलुक । तेषां मागकुमाराणां । साझात् प्रत्यक्षतः । मूभिषितो राजन्यः । "साक्षात्प्रत्यक्षतु