________________
३२४
पाश्र्वाभ्युदय
स्मि । स्वद्भमत्यैव प्रकृतं बिहार श्ययस्वा निवस इत्यर्थः । संषा त्वक्तिः । के मम । श्रेयसे सुखाय । स्वयि जिनेन्द्र । सेबा सेवनम् । जिवषते बिति ।। ५५ ।।
अन्वय-यन्माहात्म्यात मया कान्तया अमा इवं दुराप पदं अधिगतं, यस्मात व तदनुचरणेन अहं बिहारं उज्मन् विनमवषोरखानकटात्तस्मात् अद्रे: निवृत्तः सा एषा त्वयि सेवा विघयतः मे श्रेयसे ।
अर्थ-जिस भक्ति के प्रभाव से मुझे पत्नी के साथ यह कठिनाई से प्राप्त करने योग्य ( दुर्लभ ) नागेन्द्र पद प्राप्त हुआ और जिसके माहात्म्य से भक्ति के अनुकूल आचरण करने के कारण मैं बिहार ( क्रीड़ा के लिए भ्रमण ) को छोड़कर रत्नत्रय के धारी ऋषभदेव के लिए निर्मित शिखर से युक्त मन्दिर वाले उस कैलाशपर्वत से लौटा हूँ। वह ( धरणेन्द्र के पद को प्रदान करने वाली ) भक्ति आपकी सेवा ( भक्ति ) करती हुई मेरे कल्याण के लिए हो।
तन्मे वेव श्रियमुपरिमां तन्वतीयं त्वदङ्घयोभक्तिभूयान्निखिलसुखदा जन्मनोहाप्यमुत्र । कान्तासीरलमघवशाद्ग़ध्नुसां वर्धयद्भिः, साभिज्ञानं प्रहितवचनस्तत्र युक्तर्ममापि ॥५६॥
तदिति । तत् तस्माद्ध तो। देव भो स्वामिन् । उपरिमाम् उत्तरफलरूपाम् । त्रिय सम्पदम् । तन्वती कुर्वती । इह अस्मिन् । अमत्रापि परत्रापि । अनि भवे । निखिलसुखवा निखिलानि सुखानि दवातीति तथोक्ता । स्ववा प्रमोः तम पादयोः । पदविवरणोऽस्त्रियाम्" इत्यमरः । इयं भक्तिः गुणानुरागः । मे मम । भूयात् भवतु । अपयशास् मोहनीयाख्यपापवशात् । गहनताम् अभिलापुकस्वम् । "गृहनुस्तु गर्धनः । लुब्धोऽभिलाषुकः" इत्यमरः । बर्खयद्भिः एषद्भिः । साभिमानं सलक्षणं यथा तथा । प्रहितवचनः प्रहितकुशलैरिति वा पाठः । प्रहितं प्रेषित बर्न कुशल वा येषु तैः । तत्र सस्कार्य । युक्तरपि विशिष्टरपि । कान्तासगै बनितासंसर्गः । मम भुजगराजस्य । भलं पर्याप्तम् । अनादिकर्मविशात पुनः कांक्षां वर्धयन्तः । कान्तासंसर्गा मा भूषन् । निखिलश्रेयस्करी त्वद्भक्तिरेव भूयादिति प्रार्थना 1३५६।।
अन्यय-तत देव ! उपरिमां श्रियं तन्वती इर्य त्या घयोः भक्तिः इह जन्मनि अमुत्र मपि में निश्चिलसुखदा भूयात् । युक्त रनि कान्तासङ्गता अघनशात् मम गृहनुतां वर्धयद्भिः साभिज्ञान प्रहितवचनैः अलम् ।
अर्थ-~-अतः हे देव ! उत्तम सम्पदा को देती हुई यह आपके चरणों को भक्ति इस जन्म और परलोक में भी मेरे लिए सब प्रकार से सबदायो