________________
पतुर्थं सग की दिव्ययानविमानैरवकीर्णे | अस्य नागराजस्य । प्रस्याने गमने । 'प्रस्थान गमनं गमः' इत्यमरः । पातीर्थनाथस्य केवलज्ञानकल्याणयात्रामित्यर्थः । कञ्चिस्कोपि । तदनुगमनः तस्य अनुगच्छतीति तदनुगः स चासो जनश्च तथोक्तः नागेन्द्रानुचरः । 'भृत्योथ भूतकः पत्तिः पदातिः पदनाऽनुगः' इति धनम्जयः । कान्ता निजपरनोम् । सस्मितं स्मितेन सहितं यथा तथा ईक्षते स्म ईशाञ्चक्र । भूयश्च पुनरपि । माह बमोति । पुरा पुराशब्दश्चिरातीते । 'स्यात्प्रबन्ध चिरातीते निकदागामिके पुरा' इत्यमरः । पुरा पूर्वम् । शयने शय्यायाम । ये मम । कण्ठलग्ना गलाश्लिष्टा । वं भवती । गलबक्षस्य कममन्यगमनं न सम्भवेदित्यर्थः । निद्रा गस्था प्राप्य । किमपि केन वा निमित्तेनेत्यर्थः । सस्वर सशब्दम् । उच्चरित्यर्थः । रुदती रोदनं कुर्वती । विप्रयता प्रबोधवसी । असि भवसि ||४९।।
यत्तवृत्तं स्मरसि सुभगे मामुपालन्धुकामा, मन्ये स्वोषकुपितमिव में दर्शयन्ती प्रपासि । सान्तहाँसं कथितमसकृत्पच्छतोसि स्वया मे, दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ५० ।। यत्तदिति ।। सुभगे मो सौभाग्यवति । असकृत् बहुशः । पृष्ठतः शृण्वतः । में भम । कितब भी धूर्त । त्वं भवान् । कामपि कामपि प्रियाम् । रमयन क्रीज्यम् । मया स्वप्ने दृष्टोसि ईक्षितोऽसीति । त्वया कामिन्या । सातहसिम् अन्तहाँसेन सहितम् यथा तथा । कधितं भाषितम् । यकृत पढ़तनम् । माम् उपालन्युकामा मा हन्तुकामा । स्मरसि ध्यायसि । तु पुनः । ईषस्कुपितम् प्रणयकोफ्म । मे मम । यिन्तीव प्रकाशयन्तोव | प्रपासि पालयसि । जाने मन्ये । इति पूर्वेगान्वयः ॥ ५०।।
अन्वय--विधयानावकोणे अस्य प्रस्थाने प्रवृत्तपटहे । ससि ) कश्चित् तदनु• गजनः कान्तां सस्मितं बीक्षते स्म, भूयः च आह-सुभगे ! त्वं पुरा शयने मे कण्ठसाना निद्रा गत्वा किमपि सस्करं रुदती विप्रबुद्धा असि, यत् वृत्तं तत् स्मरसि, मां उपालम्वुकामा सु में ईपत् कुपितं इव दर्शयन्ती प्रपासि ( इति । मन्ये, बसकृत् पृच्छतः मेहे कितव कामापि रमयन् त्वं मया स्वप्ने दृष्टः असि । इति स्त्रया सान्तहसिं कथित ॥४९-५०॥ ____ अर्थ-दिव्य बान से प्राप्त इस धरणेन्द्र के प्रस्थान के समय मृदंग बजते पर किसी उनके नेवक ने मुस्कराकार कान्ता को देखा पुनश्च कहाहे सन्दरी ! पहले शय्या पर मेरे गले से लगकर सोई हुई तम किसी कारण से ऊंचे स्वर मे रोती हुई जाग उठी हो, स्वप्न में जो घटना हुई उसका तुम्हें स्मरण है, मुझे उलाहना देने की इच्छा से मानों मेरे ऊपर कुछ कोप सा दर्शाती हुई प्राप्त हुई थी ऐसा में मानता हूँ। बार-बार मेरे पूछने पर