________________
३२०
पाश्वभ्युदय
तुमने मन्द हास्य कर 'हे धर्त ! मैंने स्वप्न में किसी स्त्री से रमण करते हुए तुमको देखा', ऐसा कहा था ।
दृष्ट्वाहीन्द्र स्थितमधिजिनं सत्पर्य सजानि, प्रारभेऽसौ सभयमसुरो मुक्त शैलोपयातुम् । रुद्धश्चैव धरणपतिना भो भवान्माऽपयासी,
तस्मानां कुशलिनमभिज्ञानदानाद्विवित्वा ॥ ५१ ॥ दृष्ट्वेति । अधिजितं जनाधिकृत्य प्रवर्तमानं तथोक्तं तस्मिन् । 'लब्धप्रय' इत्यादिनाव्ययीभावः । जिनेन्द्राभिमुखमित्यर्थः । स्थितं तिष्ठतिस्म स्थितस्तम् । सत्यं सती मर्या यस्य तम् । 'सपर्या 'बार्हणा सभा' सजन सह जायया बस इति सजा निस्तम् | 'जायाया जानिः' इति बहुव्रीहावादेशः । महीन्द्रं घरणीधरेन्द्रम् दृष्ट्वा प्रेक्ष्य | सासुरः एष देश्यः । सभयं भयसहितं यथा तथा । मुक्तशैल: त्यक्तवंतः सन् । तन्मुनीन्द्रस्योपरिक्षेप्तुमुद्धृतं गिरि मुविनिक्षिप्येत्यः । अपयातुम् अपगन्तुम् । प्रारंभ उपचक्रमे । च पुनः । श्री भवान् है दैत्य स्वम् । एतस्मात् अस्मात् | अभिज्ञानदानात् अभिज्ञायत इति अभिज्ञानं लक्षणं तस्य मादानं वितरणं तस्मात् । मां नागेन्द्रम् । कुशलिनं क्षेमवन्तम् । विविया ज्ञात्वा । भाग्यासीत् भवच्छन्दयोगात् शेषमच्छेत्यर्थः । एवम् इत्यभयदानेन | धरणपतिमा धरणेशेन । रुद्धः व्यवस्थापितः ।। ५१ ।।
अन्वय-सत्सप सजानि अहीन्द्र अधिनिगं स्थितं दृष्ट्वा मृतशैलः असुरः सभयं अपयातु प्रारंभ; एतस्मात् अभिज्ञानदानात् मां कुशलिनं विदित्वा भो भवान् अयासीत् [ इति ] एवं घरणपतिता रुद्धः च ।
अर्थ- समीचीन पुजन के द्रव्य से युक्त पत्नी सहित धरणेन्द्र को जिनेन्द्र भगवान् के सामने खड़ा हुआ देखकर पर्वत को छोड़ देनेवाले असुर ने भव सहित भागना प्रारम्भ किया। इस ( आगे के श्लोक में वर्णित ) पहिचान के साधनभूत वृत्तान्त के प्रतिपादन से मुझे ( नागराज को ) कल्याणकारी जानकर हे शम्बरासुर तुम मत भागो, इस प्रकार ( अभिज्ञानदान वचन से ) धरणेन्द्र के द्वारा वह रोक लिया गया । पूर्वार्धपादवेष्टितं पश्चार्द्धार्धिवेष्टितम्-
देवस्यास्य प्रियसहजकः पूर्वजन्मन्यभूस्त्वं, स्त्रीकाम्यंस्तं प्रसभमवधीर्वेरकाम्यंस्तदैनम् । तत्ते मौद्यात्कृतमनुचितं मषितं न त्वयापि मा कौलीनावसितनधने मय्यविश्वासनी भूः ॥ ५२ ॥