________________
३१८
पार्वाभ्युदय शेष शरया से उठे हैं, अतः यह कातिकमास ही है, ऐसा समझकर वह गर्मी के समय से कहने लगी कि अभी तुम्हारे आने में चार माह और बाकी हैं, इन अवशिष्ट मासों को तुम आँख मूदकर बिताओ ।
जाताकम्पासननियमितः सावधिर्नागराजः, कान्तां स्माह प्रथममधिपं पूजयावोऽद्य गत्वा । पश्चावायां विरह गुणितं तं तमेवाभिलाषं, निर्वेश्यायः परिणतशरच्चन्द्रिकासु क्षपासु ॥४८॥
जातति । जाताकम्पासननियमित: जात आकम्पो यस्य ताताकम्प तय तदासनं च तेन निमितः नियुक्त: । साधिः अवधिज्ञामसहितः । मागराजः धरणेन्द्रः । कागा मावापीम् मा म उलामा र नीम् : पात्वं चाहं चावाम् । त्यदादिरित्येक शेष समासः । गत्वा यात्वा । प्रथम पूर्वम् । अषिपं सर्वशम् । पूजयायः महयावः पश्चावनन्तरम् । परिणतरसम्रद्रिकासु परिणता प्रौढा शरकत्र न्द्रिका शरदिन्दुकौमुदी यासां तासु । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । क्षपासु निशासु । 'त्रियामा क्षणवा अपग' इत्यमरः । विरहगुणितं विरहे गुणितम् एवमेवं करिष्यात इति मनस्यावत्तित मिति भावः । तंतम् । वीप्सायां दिः । सर्वमित्यर्थः । अभिलाषं तर्षम् । 'कामोऽभिलाषस्तषश्च' इत्यमरः । एवं नियमेन । निर्वेश्याष: भोश्यावः । 'निवेशो भृति गयोः' इत्यमरः ॥ ४८॥
अन्यय-जाताकम्पासननिमितः सावधिः नागराजः कारतां आह स्म 'अध्र गत्वा प्रथम अत्रियं पूजयावः, पश्चात् परिणतशर चन्द्रिकासु पासु विरह. -गुणित तं एष अभिलाषं निर्येक्ष्यावः । ___ अर्थ-आसन के कम्पायमान होने से प्रेरित अवधिज्ञान युक्त नागराज ( धरणेन्द्र ) ने ( अपनी ) स्त्री से कहा-आज जाकर पहले स्वामी पाच जिनेन्द्र की पूजा करें, अनन्तर शरद् ऋतु की प्रौढ चाँदनी से मुक्त रात्रियों में विरह से बढ़ी हुई समस्त अभिलाषाओं का हम दोनों भोग करें। पूर्वपश्चार्धयोरवर्धवेष्टितमेवप्रस्थानेऽस्य प्रहतपटहे दिव्ययानावकोणे, कश्चित्कान्तां तदनुगजन: सस्मितं वीक्षते स्म । भूयश्चाह त्वमसि शयने कण्ठलग्ना पुरा मे, निवां गत्या किमपि यवती सस्वरं विप्रबुवा ॥ ४९ ॥ प्रस्थान इति । प्रहसपटहे प्रहतास्ताडिताः पटहा पस्मिन् सस्मिन् । विम्योमाष