________________
चतुर्थ सर्ग गुरुदेवानामग्रुपातः क्षितौ यदि । देवभ्रंशो महादुःखं मरणं च भवेद् ध्रुवं' इति ।। ८।।
अन्वय-मन्मयेन अस्मदल्ने न्हसि निहितां त्वत्सम्पर्क स्थिरपरिचयावाप्तये भाग्यमानां तां तां चेष्टां पश्यन्तीना स्थली देवतानां मुफ्तारथाला: अशुले शाः तरुकिराल में पु स्खलु बहुशः न पतन्ति ( इति ) न ।
अर्थ--काम के द्वारा हमारे शरीर में एकान्त में प्रस्थापित तथा तुम्हारे सम्पर्क से मिथर परित' की प्राप्ति में लिए की गई उस उस ( समस्त ) चेष्टा को देखती हई वनदेबियों की मोलियों के समान स्थल आँसुओं की बदें वृक्षों के पल्लवों में कई बार नहीं गिरती हैं, ऐसा नहीं है अर्थात् गिरती ही है।
भावार्थ-वृक्षों के पल्लनों में अश्रुबिन्दु के गिरने से कामुकी का मरणाभाव सूचित होता है । अश्रुओं के पृथ्वी पर गिरने से मरणसूचित होता है।
संक्षिप्येत क्षणमिव कथं दोघंयामा त्रियामा, प्राणाधीशे विधिविघटिते दूरवर्तिन्यभीष्ट । इत्यं कामाकुलितहृवया चिन्तयन्तो भवन्तम्, प्राणारखं श्वसिमि बहुशश्चक्रवाकीव तप्ता ॥३९॥ संक्षिप्येतति । विधिविटिसे विधिषियोजिते । अभीष्टे समोहिते । प्राणाधीयो प्राणनायके । वरवत्तिनि सति । दीर्घयामा दीर्घायामाः प्रहाः यस्याः मा बिरहवेवनया तथा प्रतोयमानेत्यर्थः । त्रियामा रात्रिः । त्रियामा क्षणवा क्षपा' इत्यमरः । आझुसरयोरयामयोदिनन्यवहारात्क्षपायास्त्रियामता । समिव क्षणकालपरिमाण मिव । कर्य फेन वा प्रकारेण । संमिप्येत लघुक्रियेत् । प्रत्यम् अनेन प्रकारेण । कामाकुलितहश्या कामेन आकुलितं भान्तं हृवयं चित्तं यस्याः सा । पक्रयाकोष प्पकवाकवानिलेव । तप्ता विरहदग्धा । प्ररणारक्षास्तम् असुपालकम् । भवन्त स्वाम् । चिन्तयन्सी स्मरन्ती सती । बहुशः बहुवारम् । अवसिमि उच्छ्वासं विदधामि ।।३९।। __ अन्यय-विषिविघटिते अभीष्टे प्राणाधीशे दूरवतिनी दीर्घयामा त्रिपामा क्षणं च कथं सक्षिप्येत ? इत्य कामाकुलितहृदया प्राणरक्ष भवन्तं चिन्तयन्ती तप्ता चक्रवाकी इन बहुशः स्वसिमि । ___ अर्थ-दैव से अलग किए गए अभीष्ट प्राणनाथ के दूरदेश में स्थित होने पर लम्बे पहरों वाली रात क्षणमात्र की तरह कैसे छोटी की जाय ? इस प्रकार काम से आकूलित हृदयवाली प्राणरक्षक आपका ध्यान करतो हुई विरहाग्नि से तप्त चकवी की तरह बार बार श्वाँस ले रही हूँ।