________________
३१२
पाश्वभ्युदय
ज्योत्स्नापातं मम विषहितुं नोतरां शक्नुवस्या:,
सर्वावस्थास्वहरपि कथं मन्दमन्दात्तः स्यात् । आचित्तेशप्रथमपरिरम्भोदयादित्य भीक्ष्णम्,
ध्यायामीवं मदनपरतासर्वचिन्ता निदानम् ॥४०॥
ज्योत्स्नापातमिति । आणि ते प्रथमपरिरम्भोवयात् प्राणेशस्य प्रथमस्य परिरम्भस्यालिङ्गन्स्योदय उद्भवस्तस्य पर्यन्तम् । 'अभिविधौ वाड्या गादाङ' इति पम्मी । 'आङीषदर्थेऽभिव्याप्ती सोमार्थे धातुयोगजे ।' 'परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्' इत्युभयत्राप्यमरः । पोरनापातं चन्द्रिकापत्तनम् । विषहितु सोकुम । नोतरी : अत्यर्थमासे । मायाम् निखिलदशासु सर्वदेत्यर्थः । अहरपि दिनमपि मन्दमन्दातपं मन्दमन्दो मन्दप्रकारः आप यस्मिन् तत् । 'रीद्गुणः सदृशे वा' शति द्विरुक्तिः । 'कर्मधारयवदुत्तरेषु' कति कर्मधारयवद्भावात् सुपो लुक् । मश्वमभ्वातपम् अत्यत्यसन्तापम् कस्यापिति केन चोपायेन भवेदिति । अभीक्ष्णं शश्वत् । नवमपरता सर्व चिन्तानिधानं मदनपरतायाः मन्मथपरतायाः सर्वाश्च तारिखम्ताश्च तासां निधानं प्रथमं कारणम् । 'निदानं स्वादिकारणम्' इत्यमरः । हृदमेतत् । ध्यायामि मन्मयस्याशे स्मरामि ॥ ४० ॥
अन्वय- ज्योत्स्नापातं विषहितुं नोतरां शक्नुवन्त्याः मम अहः अपि सर्वावस्था मन्दमन्दातपं कथं स्यात् इति इदं भवन परता सर्वविता निदान आवित्तेषप्रथमपरिरम्भोदयात् अभीक्ष्णं व्यायामि ।
अर्थ- चाँदनी का प्रसार सहने में अत्यधिक असमर्थ मेरे लिए दिन भी ( कामजनित ) सब अवस्थाओं में मन्द मन्द प्रकाश वाला कैसे हो, इस प्रकार इस कामवासना से जनित समस्तचित्त के उद्वेग के कारण इसको ( दिन मन्द मन्द प्रकाश वाला कैसे हो इस बात को ) प्राणनाथ द्वारा किए गए प्रथम आलिंगन के काल से लेकर अब तक निरन्तर सोच रही हूँ ।
कामावेशो महति विहितो कण्ठमाबाधमाने, त्वयासति गतमनुगतप्राणमेतद्द्वयं च ।
इत्थं चेतश्चलनयने दुर्लभप्रार्थनं मे, गाठोष्माभिः कृतमशरणं त्वद्वियोगव्ययाभिः ॥ ४१ ॥
कामावेश इति । महति अनल्पे कामावेशे मन्मथस्थावेशे तदवस्थाप्रवेश सत्यर्थः । विहितोहक बिहितमुत्कण्ठं यथा तथा आबावमाने आभाषत इत्या
बाधमान् स्तस्मिन् सति यथर्यात सति । चनपने चञ्चलदृशि अनासक्त दृष्टा