________________
३१०
पाश्वभ्युदय
विश्लेषरस्याद्विहितरुदितै राधिजैराशुबोधैः, कामोsसह्य घटयतितरां विप्रलंभावतारम् ॥३७॥
निवासङ्गादिति । निद्रासङ्गात् निद्रासम्बन्धात् । स्वप्नसन्दर्शनेषु सुप्तस्य विज्ञानं स्वप्नः । सुप्तस्य विज्ञाने । 'दर्शनं सममे शास्त्रे दृष्टी स्वप्नेक्षणे सवित्' इति शब्दार्णवे । स्वप्न इति दर्शनानि विज्ञानानि तथोक्तानि । खूतवृक्षवत् सामान्य विशेषभावेन सहप्रयोगः । तेषु । मया कान्तमा । कथमपि महतवि यत्नेन । लब्धायाः गृहीतायाः दृष्टाया इति यावत् । उपहितरतेः प्रवृद्धप्रीतेः । से तव । गाढं दृढम् । आश्लेषसे आलिंगनवृत्तेः । माषजेः पुनः पीडाप्रभः । 'पु'स्याधिर्मानसीव्यथा' इत्यमरः । विहितरुवितैः विहितरोदनैः । लाशुबोधैः शी प्रबोधः क्षणनिद्राभङ्गैरित्यर्थः । वोषः प्रबोधे जागरणैरित्यर्थः । आशु शीघ्रम् | विश्लेषः बिगमनम् । स्यादुद्भवेत् । तथाहि । कामः मन्ययः रु तीन विप्रलम्भावतारं विप्रयोगावतरणम् । घटयतितराम उत्कृष्टं सन्दर्भमति । आशुप्रबोधवशात्स्वप्नजो म्याश्लेषी दृढं न प्राप्यत इति भावः ।। ३७ ।।
अन्वय - निद्रासंगात् स्वप्नसंदर्शनेषु कथं अपि लायाः उपरि ते गा विश्लेषः स्यात् इति विहितरुदितः बाधिजैः कामः विप्रलम्भावतारं घटयतितराम् ।
अर्थ- नींद के सम्पर्क से स्वप्न दर्शन में बड़े कष्ट से प्राप्त, प्रेमयुक्त तुम्हारे गाढ़ आलिङ्गन व्यापार का बियोग होगा, इस कारण से किए गये रोदन से तथा मानसिक पीड़ाजन्य शीघ्र जागने से कामदेव बियोग की अनुभूति को अत्यधिक असा करता है ।
तां तां चेष्टां रहसि निहितां मन्मथेनाऽस्मदङ्गे, त्वत्संपर्कस्थिरपरिचयावाप्तये भाव्यमानाम् ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानाम्, मुक्तास्थूलास्तर किसलयेध्वथुलेशाः पतन्ति ॥ ३८ ॥ .
तामिति । रहसि एकान्ते । अस्मदङ्ग अस्माकं शरीरं । मन्मथेन कामेन निहिता स्थापिताम् कृतामित्यर्थः । त्वत्सम्पर्कस्थिरपरिचय प्राप्तये । तत्र संसर्गस्य विराभ्यासप्राप्तये । भाव्यमानां तो ताम् वीप्सायां द्विः । चेष्टां व्यावृत्तिम् । पश्यन्तीनां साक्षात्कुलीनाम् । स्पत्रोवेवतानां स्थलदेवतानाम् | 'वावप्यन्यलिङ्गी स्थलं स्थळी' इत्यमरः | वनदेवतानामित्यर्थः । मुक्तास्थूलाः मौक्तिकानांव स्थूलाः
भूलेशाः वाष्पविग्दवः । तदकिसलयेषु वृक्षवल्लवेषु । आनन चलाचलम् | अश्रु धारणसमाधिष्यते । बहुशो भूरिशः । न पतन्तौति न खलु किन्तु पतन्त्येवेत्यर्थः । निश्चयेनद्रयप्रयोगः । तथा च स्मृतिनिश्वयसिद्धार्थेनन् द्वयप्रयोगः इति । 'महात्म