________________
२९३
चतुर्थ सर्ग
अम्बुवहतीत्यं दाहस्तम् कम्बुवानामानम् । भुजिष्यं भूत्यम् । "नियोज्यकिङ्किरप्रेष्यभुजिष्य परिचारकाः" इत्यमरः । प्रियं हितम् । मिश्र सचायम् । विशि जानीहि | अम्बुवाहा धनदानुचरोऽहम् । तत्रापि प्रियमित्र मिति निश्चिन्विति
भावः ॥ १३॥
अन्वय-भीते अस्त्रधून्ये भटमने स्त्रीम्मन्ये वा चरणपति, क्षीणके बा पादस्सृष्ट्या पापयति वा यदि जातु शस्त्रं स कश्चित् (अहं) वादहीमि भर्तुः त्रि मित्र मां हिंसा भुजिष्यं विद्धि इति अभिदधे ।
अर्थ - भय से व्याकुल, अस्त्रशून्य होते हुए भी योद्धा के रूप में माने गए अथवा अपने आपको स्त्री मानने वाले, चरणों में पड़े हुए, क्षीण तेज वाले अथवा पैरों को छूकर शपथ खाने वाले के प्रति यदि में कदाचित् क्षुद्र मैं शस्त्र को पुनः पुनः धारण करता हूं तो स्वामी (कुबेर) के प्यारे मेघाकार के धारण करने वाले मुझको हिंसा के दोष का भाजन जानो, मैं ऐसा कहता हूँ अर्थात् शस्त्र रहित मैं तुम्हारे ऊपर प्रहार नहीं करूँगा; क्योंकि मुझे हिंसा का दोष लगेगा, अतः तुम युद्ध के लिए तैयार हो जाओ ।
तन्मा मेषीवितगरिमा हस्तमुत्क्षिप्य पादावाश्लिष्य एवं मम यदि च ते जीवनेस्त्युत्सुकत्वम् । fest प्रयुवतितो मान्यथा त्वं गृहीम तसन्देशे मनसि निहितैरागतं त्वत्समीपम् ||१४||
तदिति । तत् तस्माच तो मा भैषीः मा विभीहि । ते तव । शोषने जीविते । उत्सुकत्वं तत्परत्वम् । यदिचास्ति विद्यते चेतहि । एवं भवान् । वितगरिमा रहितगुरुस्वभावः सन् । “वर्णदृढादिभ्यः" इत्यादिना इमन्त्यः | "प्रियस्थिर" इत्यादिना गुरोर्गरादेशः । हस्तं पाणिम् । उत्क्षिप्य उद्धृत्य । मम मे । पाव चरणी । शाक्लिष्य आलिङ्ग्य । प्रिययुबतितः प्राणकान्तायाः सकाशात् । किवि ईषत् । प्रीप्रे । मन चित्ते । निहितैः स्थापितः । तत्सम्बेशः मुषतिवाच्चिकैः ।
समीपं । भवन्निकटं प्रति । आगतम् आगच्छति स्म आगतस्तम् । मां यक्षम् । स्वं भवान् । अन्यथा अपरप्रकारेण मा गृही: मा गृहाण ! तस्याः मन्देशहरत्वात् न विरोधीति विभावयेत्यर्थः ||१४||
अन्वय - प्रिय युवतिसः प्रीत्यै यदि जीवने ने किचित् उत्सुकत्वं अस्ति तत् त्वं हस्तं उत्क्षिप्य मम पादी आलिष्य वितगरिमा मा भैषीः । मनसि निहितः तत्सन्देश: स्वामी आगतं मां त्वं अन्यथा मां गृहीः ।
अर्थ-प्रिय युवती की प्रीति के लिए यदि जीवन के प्रति तुम्हारी कुछ