________________
२९४
पाश्र्वाभ्युदय उत्सुकता है तो हाथ उठाकर मेरे चरणों का आलिङ्गन कर विनष्ट माहात्म्य वाले तुम मत डरो | मन में स्थित उन सन्देशों के साथ तुम्हारे समीप में आए हुए मुझे तुम अन्यथा मत समझो।
सशः क्लुप्तो जलवसमयो यो मघा कालमेघेराबद्धान्ग्रवधि सहसा सोप्यनेनात्मशक्त्या । ध्वान्तस्यैव प्रतिनिधिरहो योषितां जीवनार्थ, यो वृन्यानि त्वरयति पथि प्राम्यतां प्रोषितानाम् ॥१५॥ सद्य इति । मया यक्षेण । कालमेघः कुष्णजलदैः। आरवधु आरक्षा द्यौर्नभो यस्मिन्कर्मणि तत् । यः जलदगमयः । पथि मागें । प्राम्यतां विद्यमानानाम् । प्रोषितानां प्रवामिनाम् । वृन्दानि निकुरम्बानि "स्त्रियां तु मंहतिवृन्दै निकुरम्बं कदम्बकम्" इत्यमरः । जीवनाथ प्राणधारणार्थम् । स्वरयति मात्रमयति । ध्यानस्थव अन्धकारस्व । प्रतिनिधिः प्रतिकृतिः । "प्रतिकृनिरर्चा पगि प्रतिनिधिसपमोपमानं स्यात्" इत्यमरः । सोऽपि तादृशोऽगि जलवसमयः । अनेन मनिना । भामाशारया निजमामध्येन । सहसा शीण । "अतकिले तु नहा" इत्यमरः । महो आश्चर्यम् । व्यषि अच्छेदि । “विपूर्वस्य बघू हिंसाया' घातोढुंछ ॥१५॥
अन्वय--अहो ! म योषितां जीनार्थ यि माता प्रोपितानां सुन्दानि वरयात, यः ( च ) ध्वान्तस्य एब प्रतिनिधिः आरूढद्युः जलदममयः मया कालमेघः सधः क्लुप्तः सः अपि अनेन आत्मशक्त्या महसा व्यवधि ।
अर्थ-महान् आश्चर्य है कि जो वर्षाकाल स्त्रियों के प्राणधारण के लिए रास्ते में थके हुऐ प्रवासियों के समूह को ( घर जाने के लिए ) जल्दी कराता है तथा जो अन्धकार का ही प्रतिनिधि है, मेघों के द्वारा जिसने आकाश को व्याप्त कर दिया है और मुझ शम्बरासुर के द्वारा काले वर्ण वाले मेघों से सत्क्षण रचा गया है वह वर्षाकाल ध्यान में लोन इस मुनि के द्वारा अपनी सामर्थ्य से अचानक विलय को प्राप्त हो गया।
सोऽयं योगी प्रकटमहिमा लक्ष्यते विभेवो, विद्यासिद्धो ध्रुवमभिमना यन्ममाप्यात्तनाशा । कत्तुं शक्ता नवधनघटा या मनांस्यध्वगानां, मन्द्रस्निग्धैध्यनिभिरबलावेणिमोक्षोत्सुकानि ॥१६॥ स' इति । या अध्यगानां पथिकानाम् । मासि चित्तानि । मन्दस्निग्धैः मन्द्राश्च ते स्निग्धाश्चतः । खमकुम्जादिवत् अन्यतरप्राधान्येन विशेषणमित्यादिना. फर्मधारयः । ध्वनिभिः शब्दः । अबलावेणिमोक्षोत्सुकानि अबलानां स्त्रीणां वेणयः