________________
पवयुदा अस्युत्खातः पटुतरगिरं प्रोज्मय वावंयमत्वं, वक्तुं धोरं स्तनितवचनो मानिनी प्रक्रमेथाः ॥१२॥ यदीति । अतिप्रौढमानोबुरस्य अतिचतुरेण मानेन प्रबृद्धस्य ते भक्तः । एतत् इदं वचः । यदि चेत् । अध्ययसितं निश्चिनं स्यात् । ततः तस्मात् । निकामं यथेष्टम् । घोबुकामः योधनाय योद्ध' कामयत इति तथोकः । ध्यानाभ्यास ध्यानपरिचयम् । शिथिलय शमनं कुरु | पानयमित्व मौनित्यम् । 'नाचं यमोब्रतो" इति खजन्तो निपातः । प्रोजस्य व्यत्सृज्य । अस्युत्त्रातः उत्स्वन्यते । स्म उत्खाता उदगीणाः उत्स्नातोऽमिर्यस्यासावस्युत्खातः । विकल्पितः पूर्वनिपातः । घोरस्तनितबचन धीरं स्सनिलमेव पचनं यस्य स तपोकः सन् । मानिनी मानोऽस्यास्तीति मानिनी तां गवंशालिनीम् । पटुतरगिरम् असिषटुवाचम् । पातु भापितुम् । प्रक्रमेषाः उपक्रमस्व । "प्रोपाभ्यां नमभ्याम्” इति त ।।१२।।
अवय-यदि असितौलमानोद्धरस्य ते एतत् अध्यबसिनं ततः निकाम यो - कामः अस्युत्खातः ध्यानाभ्यासं शिथिलय; पाचंयमत्वं प्रोज्य स्तनितवचनः मानिनी पटुतरगिरं धीरं वक्तं प्रक्रमेथाः । ___ अर्थ-यदि अत्यन्त वृद्धि को प्राप्त मान से निर्भय तुम्हारा यह निश्चय है तो पर्याप्त युद्ध करने के इच्छुक (तुम) तलवार म्यान से बाहर निकालकर ध्यान शिथिल करो। मौन को छोड़कर गर्जना रूप वचन से युक्त (तुम) प्रणय के कारण कोप करने वाली स्त्रो से चतुर भाषण निर्भयता से आरम्भ करो।
भीते शस्त्र यदि भटमते वावहोम्यस्त्रशून्ये, स्त्रीमन्ये वा चरणपतिते क्षोणके वा स कश्चित् । पादस्पृष्टया शपथपति वा जातु हिंसा भुजिष्यं, भमित्र प्रियमभिवये विद्धि माम युवाहम् ॥१३॥ भोत इति । भटमर्स भट श्रेष्ठे । भीते जिभेति स्म भोतः तस्मिन् भयमाप्त । अस्त्रशून्ये शस्त्रहीने । "आयुधं तु प्रहरणं शस्त्रमस्त्रम्" इत्यमरः । स्त्रीमन्ये स्त्रियमात्मानं मन्यते तयोचस्तस्मिन् वा अयत्रा । चरणपतिते पादयोः पतिते । भोणके क्षीणकान्तः । धा अथवा । पावस्पृष्टधा पादस्पर्शेन | शपथयति प्रतिज्ञा कुर्वति । स कश्चित् कश्चिदहम् । जातु कदाचित् । वैश्यं करोनीत्यर्थः । वा अथवा 1 "कदाचिज्जातु इत्यमरः । यदि चेत् शास्त्रम् अस्य दाबहोमि भृशं यहामोनि तथोक्तः श्लगन्तः । तर्हि । हिंसां प्रागिहिसादोपम् । अभिवथे प्रवीमि । केवल जीवहिंसधन शूरत्वमिति अत्रः । मां यक्षम् । भत: राजराजस्म । अधाहम्