________________
t
चतुर्थ सर्ग
२९१ प्रयत्न रूपी जल से सींचकर पुष्पित करो। "यह ऊर्ध्वगामियों की परिपाटी है। नए मेघों का समय अर्थात् वर्षा ऋतु का प्रारम्भिक काल जिसका मनोहर रूप नष्ट हो गया है ऐसी पृथ्वी को चमेली की नवीन कलियों के साथ क्या पुनरुज्जीवित नहीं करता है ? मत्प्रातीयं समशिरसि प्राप्य दृष्टावधानः, क्षीणायुस्त्वं कुरु सुरवधू काञ्चिदापूर्णकामां । थामारोहन्सहज मणिभाभूषितोम्भोद याने. विद्युद्गर्भे स्तिमितनयनां त्वत्सनाये गवाक्षे ॥११॥ मत्प्रातीप्यमिति । समशिरसि सङ्ग्रामे । मध्यातीप्यं मम प्रतिकूल्यम् । प्राप्य लना । वृष्टावधानः आलोकितमाहसः । "अवधानं तु साहसम्" इति धनञ्जयः । स्वं क्षीणायुः क्षीणमायुर्यस्य स मृतः सन्नित्यर्थः । विद्युद्गर्भे विधुदेव गर्भोऽन्तःस्थो यस्य तस्मिन्नन्तर्लोन विद्युतीत्यर्थः । " गर्भोपवरकेऽन्तस्थे नौकुक्षिस्थार्भकोत्तमें" इति शब्दार्णवे । अम्भोदयाने जलवाहने । ह्यां दिवम् । "द्योदिनी द्वे स्त्रियामन्त्रम्" इत्यमरः । आरोहन् उद्गच्छन् । सहजमणिभाभूषित: सहजमणीनां भाभिः कान्तिभिः भूषितो मण्डितः सन् । स्वसनाचे त्वया सहिते " सानाकप्रभमित्याहुः सहिने चित्तवापिनि" इति शब्दार्थवे । गवाक्षे वातायने । स्तिमितनयनां कोमाविति विस्मितनेत्राम् । काचित् सुरवधूम् । काञ्चन देव स्त्रियम् । अपूर्णकाम सम्पूर्णाभिलाषाम् । कुरु विधेहि । वृणीष्वेत्यर्थः || ११||
I
अन्वय-अम्भोद ! समशिरसि मत्प्रतीप्यं दृष्टावदानः क्षीणायुः यां आरोहन् सहजमपिभाभूषितः त्वं विद्युद्गर्भे याने त्वत्सनाये गवाक्षे स्तिमित्रनयनां काञ्चित् सुरवधूं पूर्णकामां कुरु ।
अर्थ - हे मेघ ! रण के अग्रभाग में मेरी प्रतिकूलता पाकर मेरी तलवार द्वारा किए जाने वाले खण्डन करने के कार्य का अनुभव कर (मेरा साहस देखकर) क्षीण आयु वाले अर्थात् मृत स्वर्गारोहण करते हुए, जन्म के समय में ही मणियों की आभा से भूषित तुम (पाव) बिजली है गर्भ में जिसके ऐसे विमान में तुम्हारे होने पर, खिड़की में निश्चल नेत्रों (को लगाने) बाली किसी देवाङ्गना को सब प्रकार से सफल इच्छा बाली करो |
यद्येतत्तेऽध्यवसतिसतिप्रौढमानोद्धुरस्य,
ध्यानाभ्यासं शिथिलय ततो योद्धुकामो निकामम् ।
१. दृष्टावदानः ॥