________________
..
..
".
२९०
पाश्र्धाभ्युदय शीतलेन । अमिलेन वायुना । प्रोस्थाप्य आलाद्य । वं मयुक्त कार्यम् । मनु स्फुटम् | शंसन्ति सूचयन्ति ।
अन्वय- स्ववपृथि सती क्षीणां लक्ष्मी उद्यमाख्येन दोषा प्रोत्थाप्य युधि अल भष । नवधनाः धर्मतप्तक्षतां एनां मां स्वजलकणिका शीतलेन अनिलेन प्रोत्थाप्य 'आश्रितानुग्रहः सता अर्थः । [ इति ] इदं ननु शंसन्ति ।
अर्थ-अपने शरीर में विद्यमान अथवा समीचीन क्षीण लक्ष्मी को उद्यम नामक बाह से जगाकर युद्ध में समर्थ होओ। नए मेघ घाम से तपने के कारण सन्त्रस्त इस पृथ्वी को अपने जलकणों से शीतल वायु के द्वारा आनन्दित कर "आश्रित व्यक्तियों पर अनुग्रह करना सम्जनों का कर्तव्य है" यही सूचित करते हैं।
कोति च स्वां कुरु कुसमिता स्त्रोद्यमाम्बुप्रसेकेः, सहल्लों वा प्रधनविषयैरुन्नतानां क्रमोऽयम् । कुर्यात्किन्लो नवजलमुखां कुं क्षतान्तामनेहा, प्रत्याश्वस्तां सममभिनवैलिकर्मालतीनाम् ॥१०॥ कोतिमिति । प्रपनविषयः मप्रामविषयः । “युद्धमायोधन जन्यं प्रधन प्रविदारणाम" अत्यमरः । स्वोधमाम्बुप्रसेके: स्वप्रयत्नजलसेचनैः । स्वां निजाम् । कीसि मशः । सल्ली वा सल्लतामिव । कुसुमिता कुसुमानि सञ्जातानि अस्यामिति कुलुमिता साम् । 'सञ्जातं तारकादिभ्यः" इतीतत्यः । कुछ विहि । अयम् एषः । उन्नतानो महताम् । कामः परिपाटी । स्यादिप्ति शेषः । नमजलमुखां नूतननीरदानाम् । अनेहा कालः । 'कालो दिष्टोप्यनेहाऽपि" इत्यमरः । ससाता शान्तस्वभाषाम् । 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्नसरेऽस्तिके" इति वैजयन्ती । कु. भुवम् । आमा धरित्री क्षितिएच कुः" इति धनञ्जयः । मालतोमा जातीनाम् । "सुमना मालती जातिः" इत्यमरः । अभिनवे प्रत्यक्षः। 'प्रत्यग्रोऽभिनवो नत्यः'' इत्यमरः । मालक: मुकुल: । 'क्षारको जालझं क्लोधे कलिका कोरकः पुमान्' इत्यमरः । सार्क समम् । प्रत्यारवस्तो स्वशिरानिलमम्पत्पुनरुज्जीविताम् । वसेः करितः । ननु निश्चयेन । आपसे धरति । फुत्कि नो इति वा पाठः । कि न करोति ॥१०॥
अन्वय-स्वा कौति च सद्रल्ली वा प्रबनविपः स्याबमा बुनमेकैः कुसुमित कुरु उन्नतानां नमः । नत्रजलमयां अनेहा क्षतान्तों के मालतीनां अभिनवैः जाल: समें प्रत्याश्वस्तां नो कुर्यात् किम् ?
अर्थ-अपनी कोति को सभीवोन ला के समान युव सम्बन्धो असे