________________
२८८
पाश्र्वाभ्युदय मा भूड्रोतिस्तक सुरभटत्रासिगोजितेऽसि, प्राप्ते योद्धुमयि किमभियाने मृति:रलक्ष्म्याः । वीरंमन्ये स्वयि मयि तथाऽन्यत्र वा प्रेमभङ्गो, मा भूवस्याः प्रणयिनिजने स्वप्नलब्ध कथञ्चित् ॥७॥ मा भूदिति । सुरभटत्रासिंगोंग्जिते देवभटानां भीतिकरगर्जनेन जिते बलिठं मयि । योवर्ष ग्रोवनाय । असिप्राप्से प्राप्तोऽमिः मेन मोऽमिप्राप्तस्तस्मिन् । अत्रापि वा पूर्वनिपातः । म निधान महिमा गमम् । मगर मा स्म जनि । बोरलक्ष्याः जयश्चियः । अभियाने अभिगमने राति । मतिः मरणम् किम् । मरणं सम्भवतीत्यर्थः । वोरंमन्ये वीरमात्मानं मन्यते तस्मिन् स्वयि मेघे | मयि यक्ष तथा । अन्यत्र वा पुरुषान्तर वा। कथञ्चित् कृच्छ्रेण | स्वप्नालले स्वप्नप्राप्ते । प्रणयिनि प्रेमवनि । जने लोके । अस्था: वीरलक्ष्म्याः । प्रेमभङ्गः प्रीतिभञ्जनम् । मा भूत् । 'माङि लुङ" इति माङ योगे लुङ् ॥७||
अन्वय–सुरभटत्रासिंगोजिते मयि योद्धम् असिप्राप्ते तव भीतिः मा भूत । अभियाने वीरलक्ष्म्याः मृतिः किम् । वीरम्मन्ये दति तथा मयि अन्यत्र वा प्रणयिनि जने स्वप्नलचे अस्या प्रेमभष्टग कश्चित् मा भूत् ।
अर्थ- देव योद्धाओं को डराने वाली गर्जनाओं के दल से युक्त मेरे युद्ध करने के लिए तलवार ले लेने पर तुम्हें भय न हो । आक्रमण के समय क्या वीरलक्ष्मी की मृत्यु होती है ? अपने आपको वीर मानने वाले तुम्हारे तथा मेरे अथवा अन्य किसी प्रेमी व्यक्ति के स्वप्न में आ जाने पर वीरलक्ष्मी को प्रीति का विनाश किसी भी प्रकार न हो ।
निस्सशस्त्वं नहि भुवि भयस्याङ्गमनाङ्ग सनात, किं वा जीवन्मतक भवतोऽप्यस्ति भीरक्ष नानाम् । कृत्वा युद्ध विवधति मति नन्विमे योधमुख्याः, सद्यः कच्छच्युतभुजलतानन्धि गाढोपगृहम् ॥८॥ निस्मङ्ग इति ! जीवन्मन्यत इति जीवन्मतः अज्ञातो जीवन्मतो जीवन्मतकः तत्सम्बोधन हे अस्पस्टचैतन्य । "कुत्सिताल्पा ज्ञातें" इति कपप्रत्यमः । स्वं भवान् । मिस्सनः संसर्गरहितः । भुषि भूमौ । भयस्य भीनेः । अङ्गम् अवयवः । महिन भवसि । महासङ्गात् परस्सराङ गसंसगति । भीः भीतिः । बङ्गनानां स्त्रीणाम् । अस्ति विद्यने । भवतोऽपि तघाऽपि । अस्ति किं वा विद्यते किमु । यतत्स्त्रीणां सङ्गभीनिर्भवति तवत् । इमे प्रत्यक्षभूताः । योषमुष्पाः भटापण्यः । "भटा योधाश्च योद्धारः" इत्यमरः । युधे पायोधने । मसि बुद्धिम् । हुवा विधाय ।