________________
पाचभ्युिदय नित्यर्थः । स्वं भवान् । भण भूहि । भिक्षो भो मुमुक्षो। "भिक्षुः परित्राट्" इत्यमरः । किन जिल्लषि लज्जा किन चेपमि । "ह्री लज्जायो" सन्नन्ताल्लट् । मवसिविततरखण्डमात् मम खड्गविस्तृतानि धारणात् । सरसकवलोस्तंभगौरः परिपक्वो न शुकश्च म विवक्षितः तव पाण्टिममद्भावात् स चासो कदली . स्तम्भश्च स इन गौरः । "गौरः शरीरे सिद्धार्थे शुक्लपोते सिनेरुणे" इति मालायाम् । भावस्कः भवदीयः । “भवतष्ठपछसि" इति ठण् । "दोसिसुस्' इत्यादिना कादेशः । अरु: । "सक्थि क्लीवे पुमानुरुः" इत्यमरः । तत्पुरस्तात् तस्य खड्गस्य पुरस्तात् अग्रतः । बलरवं कम्पनम् । यास्पति एष्यति ।। ४ ।।
अन्वय-अस्पुद्गीणे मयि ते सुरभटाः अपि बिभ्यतिः असभ्यः कः भिक्षो ! भण. मम पुरः स्थातुं त्वं न जिह्वेसि किम् ? मद सिविताखण्डनात् अयं सरमकदलीस्तम्भगौरः भावत्कः ऊरः तत्पुरस्तात् चलत्वं यास्यसि ।
अर्थ-मेरो तलवार के द्वारा किए गए विदोरण से वे देवयोद्धा भी भयभीत होते हैं, निर्वीर्यों की तो बात ही क्या है ? हे भिक्षु | कहो मेरे . सामने ठहरने पर क्या तुम्हें लज्जा नहीं आती है ? मेरी तलवार के द्वारा किए जाने वाले खण्डन से यह रस से आई केले के स्तम्भ के समान सफेद तुम्हारी तलवार के आगे कम्पन को प्राप्त होगो या फड़क उठेगी।
यस्मिन्पुंसा परिभवकलङ्कानं स्याद्विपक्षाद्वीरालापे सति मदवतो वीरगोष्ठीसु वक्रम् । विद्वन्मन्यो भणतु स भवानेव मानोन्नताना, तस्मिन्काले जलव यदि सा लम्पनिद्रासुला स्यात् ॥ ५ ॥
यस्मिन्निति । जलद भी मेघ । यस्मिन् पस्मिन्काले । पौरगोष्ठीषु शूरगोष्ठीषु । वीरालापे सति वीरकथाभाषणे मति । 'स्यादाभाषणमालापः" इत्यमरः । मववतः गर्वयुतार । विपक्षात् प्रतिपक्षजनात् । स पुरुषाणाम् । यकत्रे मुखम् । परिभवकलवान तिरस्कारकलङ्ग चिह्नम् । स्याद्भवेत् । तस्मिन्काले तदवसारे । सा लनिद्रा लब्धा निद्रा ययेति बहुव्रीहिः । प्राप्त स्वापां । असुखा अहिता। यदि स्यात् भवेच्चत्तहि । मानोन्नतानां मानेन अभिमानेन उन्नतानां उत्कृष्टानाम् । 'मानश्चित समुन्नतिः' इत्यमरः । मध्ये इति शेषः । विन्मायः विद्वांसमात्मानं मन्यते इति तथोक्तः । स भवानेव त्वमेव । भणतु बृहीत्यर्थः । भवच्छन्दप्रयोगे प्रथमपुरुषः ।
अन्वय-- यस्मिन् बीरगोष्ठीषु वीरालापे सति मदवतः बिपक्षात पंसां वक्त्रं परिभयकलसानं स्थान तस्मिन् काले जलद । विदुन्मन्य: भवान एव भणतु पदि मानोन्नताना सा लब्धनिता सुखा स्यात् ।