________________
चतुर्थ सर्ग
२८५
नास्मल्खड्गः श्रुतिपथमगावक्तपानोत्सवाना,
सम्भोगान्ते मम समुचितो हस्तसंवाहनानाम् ॥३॥ किमिति । वरिति रखनघटाकुम्भसम्भेदनेषु रिंगजानां समूहस्य कुम्भ स्थलविदारणेषु । प्राप्ताथेमा रुघस्थिरभावः । “वर्ण टाटिम्यष्ट्याण बाण च” इति भावे इ मन । "प्रियस्थिर" इत्यादिना स्थादशः । साबिजयी विनाशीलः । 'अस्त्रियां समरानीकरणाः” इत्यमरः । सम्भोगान्त अनुभवनावमाने । मम यक्षस्य । हस्तसंवाहनानां करमर्दनानां । ''संशाहनं मर्दनं स्यात्'' इत्यमरः । समुचितः सुयोग्यः। वीरस्वतम्या कर: जयलक्ष्मीहस्तभृतः । अयमस्मःखहंगा एषोऽस्मत्करवाल: । से तुव । श्रुतिपर्थ श्रुतिरन्ध्रम् । नागास्किम नायामीस्किम् । तन्महिमानं नाऽशृणोः क्रिमिति प्रश्नः ||३|| ___ अन्धय--वैरिद्विरदनघटाकुम्भमम्भेदनेष प्राप्तस्थेमा, ममरविजयी वीरलक्ष्म्याः करः, रक्तपानोत्सवानां सम्भोगान्ने गम हस्त संवाहनानां गचितः अयं अस्मल्खड्गा- ते श्रुतिगथं न अगात किम् । ___ अर्थ-वैरियों के हामित्रों के गण्डस्थलों के भेदने में स्थिरता को प्राप्त, युद्ध विजयी, वीर लक्ष्मी के हाथ रूप, रक्तार के इच्छुक लोगों के शरीर का नारा होने पर ( मरने पर ) मेरे हाथों म मर्दन के योग्य यह मेरी तलवार क्या तुम्हारे कर्णपथ में नहीं आई अर्थात् उपर्युक्त गुणों से युक्त मेरी तलवार के विषय में क्या तुमने नहीं सुना।
भावार्थ-हे भिक्षो ! वैरियों के हाथियों के कुम्भस्थल को विदीर्ण करने में अभ्यस्त, समरविजयी, युद्धकार्य करने के उपरान्त मेरे हाथों द्वारा संवहन करने योग्य तथा वीर लक्ष्मी की बाहुस्वरूप इस खड्ग का तुमने नाम नहीं सुना है ?
अस्युद्गीर्णे मयि सुरभटास्तेऽपि बिभ्यत्यसभ्यः, कस्त्वं स्थातुं भण मम पुरः किं न जिहषि भिक्षो। भावत्कोऽयं मसिवितताखणजनात्तत्पुरस्ताचास्यत्यूरः सररुकवलीस्तम्भगौरश्चलत्वम् ॥ ४ ॥ अस्युद्गीर्ण इति । मयि यो । अस्यद्गीणे उद्गीर्णः निकोशीकृतः उद्गीर्णोऽसिर्यस्य येन सोस्युद्गीणस्तस्मिन् । "प्रहरणात्मप्तमी” इति विकल्पित पूर्व निपातः । अस्यद्गीर्णः उद्गीर्णासिरित्यपि भवतीत्यर्थः । खड्गे मयि नीते सति । ते सुरभटा अपि प्रसिद्धा- देश्योधाश्च । बिभ्यति भयस्था भवन्ति । असम्मः सभायामसाधुः मभाभीरित्यर्थः । मम पुरः ममाग्रे । स्थातुं स्थानाय । कः किया