________________
२८४
पार्वाभ्युदय ( वसुन्धरावरौ का ! क्या-क्या कार्य उक्त प्रकार से शीघ्र नहीं करोगे अर्थात् सभी कार्य अवश्य ही करोगे । एताव जल्पमानो प ध्यानकतानं योगिनं प्रति पुनारटति--
भो भो भिक्षो मयि सहरुषि क्व प्रयास्यस्यवश्यं, त्वामुखेतिप्रणिपतनकैः सारयिष्ये तदनम् । न प्राणान्स्वान्धयितुमल सापको निर्णयो मा, मुक्ताजालं चिरपरिचितं त्याअितो देवगत्या ॥२॥
भो भो इति । भो भो: भिक्षो हैं यते । “भाभीक्ष्ण्ये' इति द्विः। मयि यक्षे। सहषि रोषस हिते सति । "धान्यार्थ" इति विकल्पेन सहस्य सभावः । क्व कुत्र । प्रयास्यसि एण्यसि । त्वां भवन्तम् । उखेतिप्रणिपतनके: उद्गतखड्गपातनः । तदनम् खड्गाग्रम् । अवश्यं निश्चयेन । सारमिष्पे यापयिष्यामि | चिरपरिचित चिराभ्यस्तम् । मुमताजालं मौनिकभूषणम् । देवगत्या देबवशेन । त्याजितः । त्वजधातोयन्तात्कर्मणि कः । परिहारितः । तावकः तब सम्बन्धी । युष्मदस्मदे अम् तबकादेशश्च । निर्णयो का निश्चयो वा । अहं मुक्काजालादिविभूषण रहित इत्यर्थः । स्थान् निजान् । प्राणान् असून् । घटयितु सम्बन्धयितुम् । नालं न शक्तः ॥२॥
अन्वय-भो भो भिक्षो मयि सहरुषि [ सति ] क्व प्रयास्यसि सद्धेनि प्रणिपतनक: तदम्र त्वा अवर्य सारयिष्ये । चिरपरिचित मुक्ताजाल देवगत्या श्याजितः तावकः निर्णयः स्थान प्राणान् घटयितुं न वा अलम् ।
अर्थ-हे भिक्षु ! मेरे साथ कोप होने पर कहाँ जाओगे? उठाये हुए शस्त्र के प्रहारों से उन शस्त्रों के अग्रभाग को तुम्हारे पास अवश्य भेजूंगा अर्थात् सुम्हारे अन्दर शस्त्रों का प्रवेश अवश्य ही कराऊँगा। चिरपरिचित मोतियों से रचे गये आभूषण को भाग्य की अवस्था विशेष से त्यागने का तुम्हारा निर्णय (तुम्हारे) अपने प्राणों को शरीर में एक जगह स्थापित करने में समर्थ नहीं है।
व्याख्या हे भिक्षु ! मेरे ऋद्ध होने पर तुम कहाँ जाओगे ? मैं तुम्हें अपनी तलवार की नोंक का शिकार अवश्य बनाऊँगा । चिरकाल से अभ्यस्त मौक्तिक आभूषणों को देववश छोड़ देने का तुम्हारा निर्णय भी तुम्हारे प्राणों को बनाए नहीं रख सकता।
कि ते वैरिद्विरदनघटाकुम्भसम्भेदनेषु, प्राप्तस्थेमा समरविजयी वीरलक्षम्याः करोऽयम् ।