________________
तृतीय सर्ग
२७३
एवमिति । अत: कारणात् । त्वपि भवति । सुभगतां रम्यताम् । व्यजभिः प्रकयभिः । एवं कथितरीत्या । प्रायेबहुभिः । यथार्थः तथ्यभूतैः । महसन्देशैः मम वाचिकैः । सुतश्विम् आनन्दयितुम् । निशीथे अर्धरात्रे । 'अर्धरात्रनिशीथौ द्वौ इत्यमरः । सभवातायनस्थ: सौव गवाक्षान् । कुसुमशधने पुष्पशय्याम् । पर्यस्तागीम् पातितशरीशम् । निःसुखां सुखरहिताम् । आधिरां मनः पीडार्ताम् । पुस्यचि मनिसो व्यथा' इत्यमर: । उग्निद्राम् उत्सृष्टस्वानाम् | अवनिशयनाम् अवनिरेव शयनं यस्यास्तां नियमार्थ भूशायिनीम् । सा पतिव्रताम् । तां त्वत्सखीम् । पश्य प्रेक्षस्व । तदुक्तं रमाकरे- सुखायने च पितरीको मित्रदूत शुकादयः । सुखयन्तो कनसुखोपवियोगिनाम्' इति । अनेन जागरात्रस्थोना ॥ ४३ ॥
चित्रयस्ताभिति । चित्रन्यस्तां चित्रलिखिताम् । स्ववपुषं शरीरमहिताम् । मन्मथीयां मदनसम्मन्याम् । अवस्थानिष दशाभिव | अधिक्षा मनोकथाम् कृशीभूताम् । ख्यातेः कर्त्तरिक्तः । अः इति क्वस्य मः । विरशयने विरहोचित शथ्याम् । गल्लवादिरचित तल्प इत्यर्थः । सन्निषपणैकपाइर्षाम् सन्निषण्णणं न्यस्तम् एक पाद यस्यास्ताम् । अतएव तापापास्यं तापनिवारणाय वयमिहितां हृदये निक्षिप्तां । हारयष्टिं हारताम् ' यष्टिर्दण्डे हारभेदे मधुकेप्यादुधान्तरे' इति भास्करः । वानां वहन्तीम् । प्राश्रीमूले प्राच्याः पूर्वदिशो मूले । उदयगिरिप्राय इत्यर्थः । प्राचीग्रहणं श्रीणात्रस्याद्योतनार्थम् । मूलग्रहणं दृध्यत्वार्थं । कलामात्रशेषां कलैवशेषो यस्यास्ताम् । सुषशोरचन्द्रस्य । तनुभिक मूर्तिमिव स्थिताम् । तो पति पूर्वेणैवान्वयः । अनेन कास्मत्रिस्थोक्ता ॥। ४४ ।।
J
1
मरकामिन्या इति । त्वप्रियायाः तव भार्यायाः । समिधो ममीपे । मया सार्धम् । मत्कामिन्या मद्वल्लभया । प्रणवर सिकैः प्रीतिरसविशेषः । इच्छार अभीष्टनिधुवनैः । या रात्रिः निशा क्षणमिव समयभित्र | नीता यापिता । तामेष तात्रिमेव विरहमतों विरहेण पृथुभूताम् । महत्वेन प्रतीयमानामित्यर्थः । मित्राभिः निद्राविरोधिभिः । म्हः पुनः पुनः । उपचितैः अवतीर्णेः । पक्ष्मरुभिः मरोधमभिः । पथमा सिरोणि किञ्जल्के तत्वाच शेपणीयमि' इत्यमरः । गरूद्भिः स्रवद्भिः । उष्णैः शिशिरं । मश्रुभिः अनं । 'नेत्राम्बुरोदने चालमनु 'च' इत्यमरः । यापयन्तीं गमयन्तीम् । यातेर्ण्यन्ताच्छनृत्यः ह्रीम्ली रिक्नापि ' इत्यादिनाम् । तां पश्यैत्यन्वयः । स एव कालः सुखिनामलाः प्रतीयते दुःखितां तु किस इति भावः । एतेन लज्जात्यागी व्यते ।। ४५ ।।
अन्तस्तापमिति । एवं स्वोयम् । अन्तस्तापम् विरहृताम् । प्रविशुनयता प्रकर्षेण सूचयता | कोन मन्दोध्यो । 'कोष्णं कवोष्णं मन्दोष्णम्' इत्यमरः ॥ वर किसलय कलेशिनादान निवाधिना । भूयः मुहुः । मिश्वासेन
१८